Book Title: Gandharwad
Author(s): Ratnaprabhvijay, D P Thaker
Publisher: Jain Granth Prakashak Sabha

Previous | Next

Page 477
________________ •: 436 : Jinabhadra Gani's [ The ninth as, from a small lump of gold a small but golden pot is made but not an earthen or a copper one, similarly, a body produced even from a small accumulation of punyas is always happy though small in form. ॥ 385 ॥ ( 1933 ) Refuting the second and third theories, the author statesएवं चिय विवरीयं जोएज्जा सबपावपक्खे वि। न य साहारणरूवं कम्मं तकारणाभावा ॥ ३८६ ॥ (१९३४) Evam ciya viyarîyam jöejjā savvapāvapakkhe vil Na ya sāhāraṇarūvam kammam takkāraṇābhāvā ll 386 ( 1934) [एवमेव विपरीतं योजयेत् सर्वपापपक्षेऽपि । न च साधारणरूपं कर्म तत्कारणाभावात् ॥ ३८६ ॥ (१९३४) Evameva viparîtam yojayet sarvapāpapakşe’pi 1 Na ca sadhārañarūpam karma, tatkāraṇābhāvāt ll 386 II (1934) Trans.--386 The same ( argument) should also be applied to the theory of exclusive pāpas, ( but ) in a reverse manner. And, ( there is ) nothing like a common karma ( containing punya and pāpa together ) because of the absence of its cause. ( 1934 ) 'टीका-" सर्व पापमेवास्ति, न तु पुण्यम्, पापापचयमात्रजन्यत्वात् सुखस्य " इत्येतस्मिन्नपि पक्षे एवमेव केवलपुण्यवादोक्तदूषणाद् विपरीतगत्या सर्व योजयेत् । यद्यथा-पापापकर्षमात्रजनितं सुखं न भवति, पापास्याल्पीयसोऽपि दुःखजनकत्वात् । न ह्यणीयानपि विषलवः स्वास्थ्यहेतुर्भवति । तस्मात् पुण्यजनितमेवाल्पमपि सुखमित्यादि स्वबुद्धयाऽभ्यूह्य वाच्यम् । इति पृथग् दुःखयोःकारणभूते स्वतत्रे पुण्य-पापे एष्टव्ये । अत एव साधारणे अपि संकीर्णे पुण्य-पापे नैष्टव्ये । कुतः ? इत्याह-' न येत्यादि' न च साधारणरूपं संकीर्णस्वभावं पुण्य-पापत्मकमेकं कर्मास्ति, तस्यैवंभूतस्य कर्मणः कारणाभावात् । अत्र प्रयोगः-नास्ति संकीर्णोभयरूपं कर्म, असंभाव्यमानैवंविधकारणत्वात् , बन्ध्यापुत्रवदिति ॥ ३८६ ॥ (१९३४) .

Loading...

Page Navigation
1 ... 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579