Book Title: Gandharwad
Author(s): Ratnaprabhvijay, D P Thaker
Publisher: Jain Granth Prakashak Sabha

Previous | Next

Page 568
________________ Vada ] Gaṇadharavada .: 527 :. प्रज्ञायते " इति वचनाद् मुक्तावस्थायां सर्वथा नाशे वा जीवस्याभ्युपगम्यमाने, सच्चेवामुक्तात्मनः सुखाभाव इष्यमाणे न युक्तं प्राप्नोति - अभ्युपगमविरोधस्तवेत्यर्थः । अनेन हि वाक्येन किल यथोक्तो मोक्षः, मुक्तौ च निष्कर्मणो जीवस्य सभ्यम्, निरुपमसुखं च तस्य, एतानि त्रीण्यप्यभ्युपगम्यन्ते । एतच्च पुरस्ताद् व्यक्तीकरिष्यते । ततोऽस्य त्रितयस्य निषेधं कुर्वतस्तवाभ्युपगमविरोध इति भावः ॥ ४६७ ॥ ( २०१५ ) D. C.-The sentences of Vedas such as "Na ha vari sa-sarirasya priya' priyayo-rapahatırasti " and " Asariram vā vasantam priya'priye na spris'atah" etc would prove themselves futile if the existence of moksa, jiva and moksa-sukha were denied. Because, the existence of mokṣa-separating jîva and Karma from each other-existence of pure soul in the mukta state and the attainment of perfect and infinite happiness by a mukta being, have already been established by the Veda-padas. || 467 || ( 2015 ) The opponent then asks नो असरी चि सुह - दुक्खाई पिय-ऽप्पियाई च । ताइं न फुसंति नट्टं फुडमसरीरं ति को दोसो ? || ४६८|| (२०१६) Nattho a-sariro cciya suha-dukkhāim piya' - ppiyāim ca। Tāim na phusanti nattham phudamasariram ti ko doso? ||468 (2016) [ नष्टोऽशरीर एव सुख-दुःखे प्रिया - ऽप्रिये च । ते न स्पृशतो नष्टं स्फुटमशरीरमिति को दोषः १ ॥ ४६८ ॥ (२०१६) Nasto’śarira_eva sukha duhkha priya' priye ca| Te na spriśato nastam sphutamaśariramiti ko dosah ? | 468 | (2016) Trans.-468 One who is dead, is bodiless. Happiness and misery, likes and dislikes do not touch him. ( Then ) what harm is there in taking a bodiless person to have been distinctly destroyed ? (2016) टीका - " न ह वै ० " इत्यादिवेदवाक्यस्य किल परोऽमुमर्थं मन्यते - शरीरसर्वनाशेन नष्टः खरविषाणकल्प एवोच्यते, तमेवंभूतम शरीरं नष्टं प्रिया

Loading...

Page Navigation
1 ... 566 567 568 569 570 571 572 573 574 575 576 577 578 579