Book Title: Gandharwad
Author(s): Ratnaprabhvijay, D P Thaker
Publisher: Jain Granth Prakashak Sabha

Previous | Next

Page 558
________________ Vada ] Gaṇadharavada •:517 :. cutting off or burning some rotten part, are considered as pleasant inspite of their causing pain, the visaya sukhas are also considered as duḥkhamaya inspite of their affording pleasure. The visaya sukha is known as sukha by means of upacara only. This upacara is not reality but its existence is based on real objects. Without the existence of a real lion, the attribute of lion could never be given to mānavaka. ॥ 458॥ (2006) तम्हा जं मुत्तसुहं तं तच्चं दुक्खसंखऽवस्सं । मुणिणोऽणाबाहस्स व णिप्पडियारप्पसूईओ ॥ ४५९॥ (२००७) Tamha jam muttasuham tam taccam dukkhasamkhae'vassam Munino'nābāhassa va nippadiyārappastiio ॥ 459 ॥ ( 2007 ) [ तस्माद् यद् मुक्तसुखं तत् तथ्यं दुखसंक्षयेऽवश्यम् । मुनेरनाबाधस्येव निष्प्रतीकार प्रसूतेः ॥ ४५९ ।। ( २००७ ) Tasmad yad muktasukham tat tathyam duḥkhasamksaye'vasyamı Muneranābhādhasyeva nispratikaraprasūteh || 459 || (2007) ] Trans. – 459 Hence, at the removal of ( all ) miseries, happiness of a free (soul) being produced unresisted and unobstructed like a sage, is undoubtedly a real (happiness) ( 2007 ) टीका - तस्माद् यद् मुक्तस्य संबन्धि तदेव सुखं तथ्यं निरुपचरितम् । कुतः ? | स्वाभाविकत्वेन निष्प्रतीकाररूपस्य तस्य प्रतेरुत्पत्तेः । कथम् ? | अवश्यम् । क्व' सति १ । दुःखसंक्षये । सांसारिकं हि सर्व पुण्यफलमपि दुःखरूपतया समर्थितम्, ततः पापफलम्, इतरच सर्वं दुःखमेवेहास्ति नान्यत्, तच्च मुक्तस्य क्षीणम् ; अतस्तत्संक्षयेऽवश्यंतया यत् तस्य निष्प्रतीकारं स्वाभाविकं निरुपमं सुखमुत्पद्यते तदेव तथ्यम् । कस्येव । विशिष्टज्ञानवतो Sनाबाधस्य मुनेरिव उक्तं च " निर्जितमद - मदनानां वाक्- काय - मनोविकाररहितानाम् । निवृत्तपराशानामिव मोक्षः सुविहितानाम् ॥ १ ॥

Loading...

Page Navigation
1 ... 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579