Book Title: Epigraphia Indica Vol 21
Author(s): Hirananda Shastri
Publisher: Archaeological Survey of India

View full book text
Previous | Next

Page 181
________________ 150 EPIGRAPHIA INDICA. [Vol. XXI. 11 rAnandiya cha Dhurjjatēḥ slathayatā vädy-ādara Nandina | lila-lolita-maulină kara-galad-valgēna yasy-ochchakair-Bhasvat-särathina tatha 12 prati-Tapah sa(sa)svad=yaső giyatë || [81] Prabodhadlva ity=abhūt=sa kala-sishya vargg-āgraṇiḥ sa tasya Madana-dvishaḥ Parasurama-nāmāyatha | yasah khachita13 din-mukhó guni-janāya vittam dadan(nn)-riņīkrita-Vasundharo vijita-satru-Varggas= cha yah || [911*] Udagra-likhi-tarppana-pragunit-aika-pānih kshanam Kumāra 14 iva sarvvadā parihçit-angana-sangamah samunnata-mahibhšiti prakațit-atma-lakti kramo Manobhava-mpu-priyo vihita-dēva-kāryag=cha yah || [1011*] B. 16 Vicharya nikhil-agamān=vidhi-samadhi-vu(buddh-Bávaraḥ priyala-phala-mülak-āmalaka bāka-kālūka-bhuk | Nad-õkshita-dhara-talē guru-jan-ang16 käri tapas-charamñ-jagati vismayam. vyadhita vā(bāyla-bhāvēæpi yaḥ 11 [1111*] Mahibhrin-mürddh-ägra-pragunatara-padaḥ samudayi dadhan-mittratvam yas-timira bhiduW ram karyamralatot tatha sandhy-ärambhë nihila-jana-vandyaḥ kim=aparam pratāpēns vyāpnotetri-bhuvanam=api prāpta-mahima.lt [12||Guru-grāva-grām õtkhana18 na-dalana-dhvansadhvamsa)-vidhinā mahidhrëdhvānam yo vyadhita jeladhau Raghava iva sarit-brotahsv=ēvam vipina-gahanēshv-adbhutakara jagaty ascharyam hi pratheys19 ti mahatekarmma mahatam || [13 Jadatara-maruch-Chhonasy=āmbhah-kapair-ayam asramo mpiga-pati-mahā-dhvānai rāttrav pratidhvanit-amv(b)arah I sikhari bikha 20 Ta-pranta-prankhad-dvirëpha-payödharo janayati jang vidyuch-chharkām mah-ausha dhi-rochisha ! [1411"] Chumv(b)anti vānara-gana mriga-battru-potkn=simhi-stana pivib)ati ch= 21 ttra sibur-mpigasya | vairam nijań pariharanti virõdhino-nya sarvvasya sämyati mano hu tapo-vanēsha || [1511*] Guru-krita-sur-ágārād=ārād=amum ma22 tham-unnatam svakam-rive yasab bubhr-ábhz-abbath vibālām=achikarat anugiram atho Sindhu-prakhyam tadagam=aehikhanat=prachura-salilam kūpam ch=āttra 23 Pravö(b8)dhasivaḥ sami 161] Srimat-Prasantaliva-käritam-attre küpam kalang sirppa-patit-akhila-daru-pūrain l bhaktyä guror-guru-kila-rachana24 vichittram sochikarattad-enu düram=achikhanach=cha || [17||*) Va(Ba)bhūya bhuvi Díkahito vihita-kirttano Mēnukaḥ sa Baj-jana-gan-agranir=ajanayatasutam 26 Jāikam 1 tataanty-Amarik-odarē samabhavat-kavir Dhänsatah prasastim akaröd-asau vikata-varnpa-va(ba)ndhām=imam [1811* Pasupatijaga-jaga-bhrāntā him-.86 dri-sila-tala-skhalita-salila chanchad-vichi-pavittrita-bhūtalā vrajati sarita nātham gåvad Bhagiratha-vartmanā surs-baridwivat tävat=kirttih sthirazetu bhuvi sthi tä || [1911*) La27 kahmidhara-sutah khyātö Väsudēvānujaḥ sudhiḥ / imath Damodarõ=lēkhit-prakastiti pravar-ākslarim(m) | C201109 Sūtradhāra-Sūrák-ājñay-ötkirnpä Nilakanthēna || Samvat 724 Phälguna-budi 5 || Road charasejagati

Loading...

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398