Book Title: Epigraphia Indica Vol 21
Author(s): Hirananda Shastri
Publisher: Archaeological Survey of India

Previous | Next

Page 339
________________ 283 EPIGRAPHIA INDICA. [VOL. XXI 46 ण ॥ २५८ [॥*] मल्लारण्यपुरं द(व)रेण्यमनलज्वालावलीढं व्यधाहीरः सिंहपुरीम बीभरद'सिप्रध्वस्तवैरिवजैः ॥(1) यत्न रत्नपुरप्रभंजनविधावाधाय धीमानतो नायं नायमनकराजनिकरान् कारागृहेवीवसत् ॥ २६. [*] पदातीनां पादलई सपादलक्षनीवतं ॥(1) कृत्वा मल्लारणवीरो रणस्तंभं तथाजयत् ॥ 47 २६१ [*] आमदाद्रिदलनेन दारुणः कोटडाकलहकेलिकेसरी ॥(1) कुंभकर्णनृपति बं(ब)बावदोधूलनोत्त(त)भुजो विराजते ॥ २६२ [॥*] नमानेकनृपालमौलिनिकरप्रत्युप्तहीरांकुरश्रेणीरश्मिमिलनखद्युतिभरः शत्रून् रणप्रांगणे ॥(1) दीघादोलितबाहुदंड विलसत्कोदंडदंडोल[स*]हाणास्तान् 48 वि[रचय्य मंडलकरं दुर्ग क्षणेनाजयत् ॥ २६३ [*] जित्वा देशमनेकदुर्गविषम हाडावटी हेलया तबाथान् करदान्विधाय च जयस्तंभानुदस्तंभयत् ॥(1) दुगं गोपुरमत्र षट्पुरमपि प्रौढां च धुंदावतीं श्रीमन्मंडलदुर्गमुच्चविलसच्छाला विशाला पुरीं ॥ २६४ [*] उत्खातमूलं सलिलेः प्रभंजन इव द्रुमं ॥(1) 49 विशालनगरं राजा समूलमुदमूलयत् ॥ २६५ [*] तवागरीनयन(न)नीरतरंगिणी नामंगीकृतं किमु समुत्तरणं तुरंगः ॥() श्रीकुंभकर्मनृपतिः प्रवितीसंझपैरालोडयहिरिपुरं यदमीभिरुग्रः ॥ २६६ [*] यदीयगर्ल्सहजतूर्यघोषसिंहस्त्रनाकमननष्टशौर्यः ॥(1) विहाय दुर्ग सहसा पलायांचकार 60 गैपालशृगालबालः ॥ २६७ [*] त्वना दीना दीनदीनाधिनाथा दीना बड़ा येन सारंगपुर्या (0) योषाः प्रौढाः पारसीकाधिपानां ता: संख्यातुं नैव शक्नोति कोपि ॥ २६८ [॥"] महोमदो युक्तातरो न चैषः स्वस्वामिघातेन धनार्जनत्वे ॥(1) इतीव सारंगपुर विलोध महंमदं त्याजितवान्महंमदं ॥ २६८ [*] गजन्मे[घ] bl तिमिगिलाकुलतरं रंगत्तुरंगीमिममातंगोचतनक्रचक्रममितं प्राकारवेलाचलं 10 एतहग्धपुराम्निवाडवमसौ यमालवांभोनिधि क्षोणीशः पिबति स खालुकस्तस्मादगत्यः स्फुटं ॥ २७० ॥ संवत् [१५१७ वर्षे शा......] Correctly vyabharat. IRoad grihs-vdaayata

Loading...

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398