Book Title: Epigraphia Indica Vol 21
Author(s): Hirananda Shastri
Publisher: Archaeological Survey of India

View full book text
Previous | Next

Page 337
________________ 286 EPIGRAPHIA INDICA. [ VoL. XXI. 33 पि पराब(व)धिः प्रतिनिधिः कल्पद्रुमस्याखिला वीरस्तत्तनयः प्रशास्ति जगती(ती) श्रीकुंभको नृपः ॥ २३३ [॥*] समस्तदिचंडललब्धवर्ण : स्फुरत्प्रतापाधरितावर्णः ॥(1) खदानभूना जितभोजकर्णस्ततो महीं रक्षति कंभकरण: ॥ २३४ [*] उपास्य जन्मत्रितये गजास्य कनीयसो मातरमेकशोः ॥(1) श्रीकुंभकोयम 34 लंभि साध्या सौभाग्यदेव्या तनयखिशक्तिः ॥ २३५ ॥*] अत: क्षितिभुजा मणेनिजकुलस्य चूडामणिः प्रसिद्धगुणसंधमो जगति कुंभनामा नृपः ॥() प्रवीरमदभंजनः प्रमुदितः प्रजारंजनादजायत निजायतेक्षणजितेंदिरामंदिरः । २३६ ॥*] वेदानुवृत्य पश्चाअवमपि भुजयोस्तां बिभर्ति क्षिणोति क्षुद्रान् बढा 35 बलिहिड्बलमहिततरक्षत्रमुच्छाद्य हत्वा ॥(1) रक्षोरूपारिमूर्वीभरनृपशमन: सुक्षमी म्लेच्छघाती जीयात् श्रीकभकर्णो दशविधक्कतिक्तत् श्रीपतिः कोपि मव्यः । २३७ ॥*] लक्ष्मीशानंदकत्वात् त्रिभुवनरमणीचित्तसंमोहकत्वालावण्यावासभूत्वाहपुरमलतया कंभको महींद्रः ॥(1) कामं कामोस्तु सोखीकुरुत इह पर 38 खीजनं जैतुकामः संग्रामेनन साक्षात्क्रियत इति नवं खीजनोखीजनोपि । २३८ ॥*] बि(वि)भ्राजते सकलभूवलयकवीरः श्रीमदपाटवसुधोरणकधीरः ॥(0) यस्यैकलिंगनिजसेवक इत्युदारा कीर्तिप्रशस्तिरचला सुरभीकरोति ॥ २३८ ॥ एकलिंगनिलयं च खंडितं प्रोच्चतोरणलसन्मणिचक्र (0) भानुबिंब 37 मिलितोचपताकं सुंदरं पुनरकारय नृ(यवृपः ॥ २४ ॥*] मा भूत्तुभ्यदतुच्छ दुग्धजलधिस्वच्छोच्छलहीचिकतन(ः)शत्कृतपूर्वपूरुषयशस्तत्संकुच[द*]बत्तिमत् ॥(1) इत्यं चार विचायें कुंभनृपतिस्तानकलिंग व्यधात् रम्यान् मंडपहेमदंड कलशास्त्रैलोक्यशोभातिगान् ॥ २४१ ॥*] निःशंकः काव्यसंदर्भे रणारंम च निर्भ38 यः ॥) बि(वि)ख्यातः कुंभकर्णोयमिति निःशंकनिर्भयः ॥ २४२ ॥ ] व्रजति विजययात्रां यत्र विवस्तशत्रौ हयखुरष(ख)रघातीत्खातधूलीनिलीनं ॥ गगनतलमयेषं वीच(च्य)संजातमोहो नयति रविरथावान् सारथिः साहसिक्यात् ॥ २४३ श्रीचित्रकूटविभुरयमुबततरवारिशातिताराति: 10 गिरिजाचरणसरीरुहरो 39 लंबः कुंभभूपतिर्जयति ॥ २४४ ॥"] विख्यात[कीर्तिगुरुदत्तखुमाणशालिवाहालय प्रभृतिभपतिवंशर (0) श्रीक्षेत्रलपमोकलममिपालसिंहासन सफलयत्यय

Loading...

Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398