Book Title: Epigraphia Indica Vol 21
Author(s): Hirananda Shastri
Publisher: Archaeological Survey of India
View full book text
________________
No. 42.] FOURTH SLAB OF KUMBHALGAR INSCRIPTION; VIKRAMA-S. 1517.
285
27 कंडमपि सेतुमंडनं मंडनं त्रिजगतामपि व्यधात् ॥ २२३ [[*] यः सुधांशमुकुट
प्रियांगणे वाहनं मृगपतिं मनोरमं ॥) निर्मितं सकलधातुभक्तिभिः पीठरक्षणविधाविव व्यधात् ॥ २२४ [*] पक्षिराजमपि चक्रपाणये हेमनिर्मित मसौ दधौ नृपः ॥(1) येन नीलजलदच्छविविभुश्चंचलायुत इवाधिक
बभौ ॥ २. 28 २५ [*] जगति विश्रुतिमाप स मोकल: प्रतिभटक्षितिपैरसमोकलः ॥(0) रविसुरा
धिपशेषसमोक' ल: प्रतिनिधि वनपि स मोकलः ॥ २२६ [*] स नृवरो नृवरोचितवेष[त्][पव*]नभृत्पवनोदितवैभवः (1) अवनतोवनतोपि महत्तर(र.)
सकलमोकलमोकलमोकलः ॥ २२७ [*] दंड: छत्रेषु भीतीवहितविहति29 तो बंधनं सारणीष प्रायः सारीष हिंसा रतिततिष कटाक्षांगलीतर्जनायं 100
भेदः कोशेंबुजाना हतिरपिमनसचारुगेहेषु नित्यं यस्मिन् शासत्यनर्धभवदिश वसुधाराजिराजन्वतीयं ॥ २२८ [*] व्यस्तैराजननं दिन(न) दिनमधिप्रत्तैर्दधीच्यादि
भिनैिरेभिरलंकतानुकृतिकव्यापारपारंगमैः ॥(0) 30 मत्वेतीव निराक्कतोद्य वसुधानाथोरुदानक्रमः श्रीमानत्र समस्तदाननिलयं
व(ब)ह्मांडदान(न) व्यधात् ॥ २२८ [*] अमुष्मादुद्भूतः सततमनुभूतार्थनिगमः क्षमः प्रौढचोणीपरिबढढोन्मादहतिषु ॥(1) चरित्रण स्वीयां(या)न्वयर्मा
पवित्रेण कलयन् कलौ धार्मा)धारो गुरुगरिमभूर्मोकलविभुः ॥ २३० [॥*] - 31 गाः संप्राप्तभंगा: स्मृतवनविटपा: कामरूपा विरूपा वंगा गंगैकसंगा गतवि
रुदमदा जातसादा निषादाः ॥ चीनाः संग्रामदीनाः सूखलदसिधनुषो भीतिशुष्कास्तुरक्वा:(तुरुष्काः) भूमीपृष्टे गरिष्ठे स्फुरति महिमनि मापतौंकलस्य ॥२३१ [1] तापं तापं बाहुशौर्याम्निनासौ क्षेपं क्षेपं वैरिरलो
दकौधे ॥(1) नायं नायं दा82 मवं कपाणी भेदं भेदं भानुबिंब विवेथ ॥२३२ [*] ति महाराजाधिराज
महाराणाश्रीमृगांकमीकलेंद्रवर्णनं ॥ ॥ अथ महाराजाधिराजरायरायाराणेरायमहाराणात्रीकुंभकर्णवर्णनं ॥ मूलं धर्मतरोः फलं श्रुतवता पुण्यस्य गेहं चियामाधारः सुगुणोत्करस्थ जनिभूः सत्यस्य धामौजसः ॥(1)
धैर्यस्या- . 1 "प्रतिभटचितिपैरसमीकवः" or प्रविमटचितिपः समः पकव, that it माति कला खसी यस्य
"रविसुराधिपशेषसमीकस or रविसुराधिपशिषसमः पक्षः : पवितः तस्य कला यभिम् इति
विषीरंशावतार वर्षः । ."बचमीकालीमकनीकय" मी मुभिजाति चाददाति मब तब ममी तयीः का
पंथी यषि र चारी मीवरचेति । (म: विषु: and : भिवः)

Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398