SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ No. 42.] FOURTH SLAB OF KUMBHALGAR INSCRIPTION; VIKRAMA-S. 1517. 285 27 कंडमपि सेतुमंडनं मंडनं त्रिजगतामपि व्यधात् ॥ २२३ [[*] यः सुधांशमुकुट प्रियांगणे वाहनं मृगपतिं मनोरमं ॥) निर्मितं सकलधातुभक्तिभिः पीठरक्षणविधाविव व्यधात् ॥ २२४ [*] पक्षिराजमपि चक्रपाणये हेमनिर्मित मसौ दधौ नृपः ॥(1) येन नीलजलदच्छविविभुश्चंचलायुत इवाधिक बभौ ॥ २. 28 २५ [*] जगति विश्रुतिमाप स मोकल: प्रतिभटक्षितिपैरसमोकलः ॥(0) रविसुरा धिपशेषसमोक' ल: प्रतिनिधि वनपि स मोकलः ॥ २२६ [*] स नृवरो नृवरोचितवेष[त्][पव*]नभृत्पवनोदितवैभवः (1) अवनतोवनतोपि महत्तर(र.) सकलमोकलमोकलमोकलः ॥ २२७ [*] दंड: छत्रेषु भीतीवहितविहति29 तो बंधनं सारणीष प्रायः सारीष हिंसा रतिततिष कटाक्षांगलीतर्जनायं 100 भेदः कोशेंबुजाना हतिरपिमनसचारुगेहेषु नित्यं यस्मिन् शासत्यनर्धभवदिश वसुधाराजिराजन्वतीयं ॥ २२८ [*] व्यस्तैराजननं दिन(न) दिनमधिप्रत्तैर्दधीच्यादि भिनैिरेभिरलंकतानुकृतिकव्यापारपारंगमैः ॥(0) 30 मत्वेतीव निराक्कतोद्य वसुधानाथोरुदानक्रमः श्रीमानत्र समस्तदाननिलयं व(ब)ह्मांडदान(न) व्यधात् ॥ २२८ [*] अमुष्मादुद्भूतः सततमनुभूतार्थनिगमः क्षमः प्रौढचोणीपरिबढढोन्मादहतिषु ॥(1) चरित्रण स्वीयां(या)न्वयर्मा पवित्रेण कलयन् कलौ धार्मा)धारो गुरुगरिमभूर्मोकलविभुः ॥ २३० [॥*] - 31 गाः संप्राप्तभंगा: स्मृतवनविटपा: कामरूपा विरूपा वंगा गंगैकसंगा गतवि रुदमदा जातसादा निषादाः ॥ चीनाः संग्रामदीनाः सूखलदसिधनुषो भीतिशुष्कास्तुरक्वा:(तुरुष्काः) भूमीपृष्टे गरिष्ठे स्फुरति महिमनि मापतौंकलस्य ॥२३१ [1] तापं तापं बाहुशौर्याम्निनासौ क्षेपं क्षेपं वैरिरलो दकौधे ॥(1) नायं नायं दा82 मवं कपाणी भेदं भेदं भानुबिंब विवेथ ॥२३२ [*] ति महाराजाधिराज महाराणाश्रीमृगांकमीकलेंद्रवर्णनं ॥ ॥ अथ महाराजाधिराजरायरायाराणेरायमहाराणात्रीकुंभकर्णवर्णनं ॥ मूलं धर्मतरोः फलं श्रुतवता पुण्यस्य गेहं चियामाधारः सुगुणोत्करस्थ जनिभूः सत्यस्य धामौजसः ॥(1) धैर्यस्या- . 1 "प्रतिभटचितिपैरसमीकवः" or प्रविमटचितिपः समः पकव, that it माति कला खसी यस्य "रविसुराधिपशेषसमीकस or रविसुराधिपशिषसमः पक्षः : पवितः तस्य कला यभिम् इति विषीरंशावतार वर्षः । ."बचमीकालीमकनीकय" मी मुभिजाति चाददाति मब तब ममी तयीः का पंथी यषि र चारी मीवरचेति । (म: विषु: and : भिवः)
SR No.032575
Book TitleEpigraphia Indica Vol 21
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1931
Total Pages398
LanguageEnglish
ClassificationBook_English
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy