SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ 284 EPIGRAPHIA INDICA. [ VoL.XXI. 20 तपराक्रमोमिताः ॥(1) अपूजयत्कनकभरैर्महीसुरानकारयन्सुरनिलयामहोब्रतान् । २११ [*] मैदानाराजजसादुल्लसत्तझेरीधीरध्वानविध्वस्तधैर्यान् ॥() कारंकारं योग्रहीदुग्रतेजा दग्धारातिर्वईनाख्यं गिरीद्रं ॥ २१२ [॥"] हर्यच्य(क्ष)वलक्षनरेश्वरस्य वृत्ति[:]प्रवृत्ति(त्तिः) स्वभुजार्जितैव ॥(1) ये भुंजते चान्यबलोप21 पन ग्रासं शृगाला इव भूमिपाला: ॥ २१३ [॥"] यदर्पितेरर्थिगणो महद्भिामैर- . नंतैरभजबृपत्व[म्*] (1) तदंकितैः शासनपत्रपूगैरनारतं पुस्तकवानिवासीत् ॥ २१४ [॥*] विमोचितान् बहुविधघोरसंमृतेर्विलोकितुं जननिचयानिवागमत् ॥(1) शिवांतिक शिवचरित्त:(त:) शिवाधवक्रमाबुजार्चनपरिहीण22 कल्प(ल्म)षः ॥२१५ [*] इति महाराणाश्रीलक्षसेनवर्णनं ॥ ॥ अथ महाराजाधिराजमहाराणाचीमृगांकमोकलेंद्रवर्णनं ॥ पोधेरिव पारिजातकतरुथंडद्युतेइंद(ड)भृद्यहत्सर्वसुपर्वणामधिपतेरासीजयंतो यथा (1) ईशस्येव षडाननो रघुपतेर्यहत् कुशो भूपतेरस्यासीदतुलप्रतापतपनः 23 श्रीमोकलेंद्रोंगजः ॥ २१६ [*] यो विप्राम(न)मितान् हलिं कलयतः कार्येन वृत्तेरलं वेदं सांगमपाठयत् कलिगलग्रस्ते धरिचीतले ॥(1) दैत्यामीन वापरः श्रुतवतामानंदकंदः कलाकौशल्यव्रततीनवीनजलदो भूमंडलाखंडलः । २१७ [॥*] दृष्टेन रचयतमजुततुलाहनः सदा संपतद्यागाज्या24 हुतितर्पितो व्यचरयत् मन्ये तुलोपायनं ॥(1) तत्पूर्ये कनकाचलं करमहारज्जू च चेलोपमो सूर्याचंद्रमसौ हिमाद्रिमकरोइंडं सुरग्रामणीः ॥ २१८ [1"] एतन्मतागयाविमुक्तपिढभिः प्रोजंध्यमाना हठाइष्टा संयमिनीं लिखत्यनुशयादित्थं त भूमिं यमः ॥(1) किं सामर्थ्यमपोहितं खलु कलेर्याताः क्क 23 कामादयो युक्त याति न कोधिकारविरतौ वक्रेधिकां कालतां ॥ २१ नलः किमेलः किमु मन्मथो वा किमाखिनयहितयादिहकः ॥(0) कलंकमुक्तः किमु यामिनीशस्वित्थजनो यत्र वितर्कमेति ॥ २२० [॥*] पालोचाश सपादलचमखिलं जालंधरान् कंपयन् ढिलीं शंकितनायको व्यचर(रच)यबादाय शाकंभरीं ॥(1) पीरोज समई महंमदं शरणरापात्य य:) प्रोनसन ताकतवातनिपातटीख हृदयास्तस्यावधीइंतिनः ॥ २२१ [1] नृपः समाधीवरसिधतेजाः समाधिभानां परमं रहस्य (1) पाराध्य तस्यालयमुद्दधार श्रीचित्रकूट मणितोरणांक २२२ [1] तीर्थमच ऋणमोचनं महत्यापमोचनमपि 'चितीबर (0) चार+ Read बुजार्चापरिहीय•Read व्यरचयन् * These two syllables are redundant.
SR No.032575
Book TitleEpigraphia Indica Vol 21
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1931
Total Pages398
LanguageEnglish
ClassificationBook_English
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy