SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ No. 42.] FOURTH SLAB OF KUMBHALGAR INSCRIPTION ; VIKRAMA- S. 1517. तच्चित्र' किमु सादलादि यस्य न लुप्तरश्मिपटलव्याजाप्रतापं रविः ॥ ( 1 ) कनृपा यत्प्राक्क [ता * ] स्तत्रसु शस्त्राशस्त्रिह त्यक्त्वा स्वानि पुराणि कस्तु बलिनां सूक्ष्मो गुरुर्वा पुरः ॥ १८६ ताजिलंपटभटव्रातोच्छलच्छोणितच्छन्न्रप्रोद्वतपांशुपुंजविसरत्प्रादुर्भवत्कर्दमः ॥(i) त्रस्तः सामि हतो रणे शकपतिर्यस्मात्तथा मालवक्ष्मापोद्यापि यथा भयेन चकित: स्वप्नेपि तं पश्यति ॥ २०० [ ॥ * ] वारंवारम 14 नेकवारणघटासंघट्टविषासितानेकक्ष्मापतिवीरमालवशकाधीशैकगवतकः 13 283 ॥ (i) संग्रा माजिरसंगतारिनगरीलुंटाकबाहुर्नृपः ॥' कारागारनिवासिनो व्यचर ( रच) यत् यो गू(गु)र्व्वरान् भूमिपान् ॥ २०१ [॥ * ] अमीसाहिरग्राहि येनाहिनेच (व) एकांगवीरब्रतेन ॥ (i) जगत्रा (वा) एकद्यस्य पा स्फुरङ्गेक 15 णौ कृपाणः प्रसिद्धोभवद्भूपतिः षे (खे) तराणः ॥ २०२ [॥*] गुरोः प्रसादादधिगम्य विद्यामष्टांगयोगस्थिरचित्तवृत्तिः ॥ ( 1 ) ब्रह्मेकतानः परमात्मभूयं जगाम संसारनिवृत्त (बु) द्धि: ॥ ॥ इति महाराणाश्रीक्षेत्रसिंहवर्णनं ॥ २०३ महाराणाश्रीलक्षसेनवर्णनं ॥ सहस्रनेत्रादिव वैजयंतो म अथ 16 समुद्रादिव सी (शी) तरश्मिः ॥ (i) मुनेः पुलस्त्यादिव वित्तनाथो बभूव तस्मादिह लक्षसेनः ॥ २०४ यक्षेशः किमयं न किं सोन्यवशग: धर्मसूर्नानुजः स्फीत: सोयमयं व (ब) लिखिपदिकामात्रप्रदः किं न सः ॥ ( 1 ) इत्थं तुल्यसुवर्णदानसमये य: पारिशेष्यान्मितो विद्दद्भिः स्वभुजार्जिताधि 17 कधनः श्रीलक्ष' सिंहो नृपः ॥ २०५ [॥ * ] जंबूद्रवः किं परिलोड्य राज्ञानीतः सुमेरुर्नु समाहतो वा ॥(i) इत्यूहिरे तुल्यसुवर्णराशिमुचैरवेक्ष्यास्य वनीपकौघाः ॥ २०६ [] कीनाशपाशान् सकलानपास्थत् यस्त्रिस्थलीमोचनतः शकेभ्यः ॥ (i) भु (तु) लादिदानातिंभर (रो) व्यतारील्ल च्याख्यभूपो निहतप्रतीपः ॥ २०७ [ ॥ *] 18 रविरिव नलिनीं निशातुषारात् विधुरिव यामवतीं महांधकारा[त्] (i) पवन व घनान्नवार्कभासं यवनकराज्ञ्च गयाममोचयद्यः ॥ २०८ [ ॥ *] संलोपादिव विप्रवृत्तिमचलां दास्यादिव ब्रा (ब्रा) ह्मणीं गां पंकादिव मोचयन् खलु गयां वं(ब)धान्महीवल्लभः ॥(1) आगोपालकभूमिपालमसक्तच्चक्रेखिलान् याचकान् द18 त्वा मुक्तिमहामृतं पितृगणानानंदयश्चापरं ॥ २०८ [॥*] न कांचनतुलामसौ व (ब) हुविधाय मंदादरो न कांचन तुलां परैः सममवाप्तुमैच्छत् क्वचित् ॥ (i) गयामपि विमोच्च तां तुरगयानहेमादिभिश्वकार पृथिवीश्वरः किमु गयां स्वकीर्त्तिं पुनः ॥ २१० [n] अमोचयद्यवनकरागयामयं तुला व्यधादमि 1 Dandas unnecessary. is written on the margin.
SR No.032575
Book TitleEpigraphia Indica Vol 21
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1931
Total Pages398
LanguageEnglish
ClassificationBook_English
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy