Book Title: Epigraphia Indica Vol 21
Author(s): Hirananda Shastri
Publisher: Archaeological Survey of India

View full book text
Previous | Next

Page 238
________________ No. 33.] A NOTE ON THE PRATITYA SAMUTPADA SUTRA. 199 16 Chatvāry=upādānāni [*] Käm-õpādānam' dfishțy-upādānam sīla-vrat-õpādānam åtma-vād-õpādānam' Upādāna-pratyay[0] bhava iti [*] Bhavaḥ katamaḥ [*] Trayo bhavā) 1.*] Kāma-bhavaḥ rupa-bhavah arū. 17 pya-bhavaḥ [18] Bhava-pratyaya jātir=iti Jätih katamā | Yā tēsāt tēshār Gatvānam tasmimss-tasmimn(smin)=satva-nikäyē jātiḥ samjātir-avakrāṁtir-abhinirvșittiḥ prādurbhavaḥ skandha-pratilambho dhātu prati18 lambhah ayatana-pratilambhaḥ skandhānām=abhinirvșittih jivit-ēndriyasya [prādu] rbhāvah [*] Jäti-pratyayan jara-maranaṁ iti [1] Jari katami Yat tat-[khjälatyam pālityam vali-prachurata 19 jirņatā bhugnatä kubja?-gõpānasi-vankata tila-kālaka-chita-gätratā 1 khuļa khula-praśväsa-kāyatā purataḥ prāg-bhāra-käyata 1. danda-vishkambhanată 1" dhandhatvam mandatvam hānih parishā*]yih 20 indriyānām paripäkaḥ paribhēdaḥ samskārānām puränibhāvaḥ jarjaribhāvaḥ iyam uchyatē jară Maranam katamat [1*1 Yā tēshāṁ tesham satvā nām tasmāttasmāt=sastva)-nikā. 21 yất chyutis-chyavanatah bhēdo=ntara-hānih Ayushở hānih ushmano hänih jivit-ëndriyasya nirödhaḥ skandhänām nikshēpo maranam kāla-kriya idam uchyatē maranam=iti [*] 22 Idam cha maraṇam pū[r]vikā cha jarā tad-ubhayam-aikadhyam-abhisam kshipya jara-maraṇam=ity-uchyatė l Ayam=uchyatē Pratītya-samutpādasya vibhangaḥ [*] Pratītya-samutpädasya adi[m] vo 23 désayishyāmi vibhangañ=cha iti võ yad=uktam=idam=ētat-pratyuktam [i*] Idam avõchad=Bhagavān=[atta]manasah 10 stě bhikshavo Bhagavató bhashitam-abhyanandam ti (dann iti) 11 No. 33.-A NOTE ON THE PRATITYA SAMUTPADA SUTRA. By P. C. Bagchi, M.A., D. ès-lettres ; CALCUTTA. . The small Sanskrit Buddhist text here published by Dr. Chakravarti is of considerable interest for the student of Buddhism. The colophon of the text contained in one of the bricks runs thus-Pratityasamutpädaḥ samāptah. The text contains an enumeration of the causes of "dependent production," their definition and division (vibhanga). The complete title of the text was apparently, either Pralityasamutpāda-sūtra or Prattītya-samutpāda-sūtra-vibhanga. Though the original text was unknown till now we were acquainted with it through the fragment of a commentary of Vasubandhu discovered from Nepal and published by Prof. Tucci. 12 Only six leaves of the complete manuscript were found in the admirable collection of His Holiness the Rajaguru Hēmarāja Sarma. They contain fragments of Vasubandhu's commentary on the five vibhangas : avidyā, vēdanā, trishņā, upādāna and bhava. This commentary is preserved 1 A has a punctuation mark here. A has ta min tanninn.. A reads wrongly drisht-upa'. A gives kkrantirs, SA reads cha after this. A also gives lubja. • A reads arūpya • Mark of punctuation unnecessary. A reads parihanik. 10 Rond manatasett. 11 A reads at the end -abhyanandannati | Pratityasamu[tpidab) sama peab. 12A fragment from the Pratilya-samutpåda-vyakhya of Varubandhu, J. R. A. 8., 1930, pp. 611-623.

Loading...

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398