SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ No. 33.] A NOTE ON THE PRATITYA SAMUTPADA SUTRA. 199 16 Chatvāry=upādānāni [*] Käm-õpādānam' dfishțy-upādānam sīla-vrat-õpādānam åtma-vād-õpādānam' Upādāna-pratyay[0] bhava iti [*] Bhavaḥ katamaḥ [*] Trayo bhavā) 1.*] Kāma-bhavaḥ rupa-bhavah arū. 17 pya-bhavaḥ [18] Bhava-pratyaya jātir=iti Jätih katamā | Yā tēsāt tēshār Gatvānam tasmimss-tasmimn(smin)=satva-nikäyē jātiḥ samjātir-avakrāṁtir-abhinirvșittiḥ prādurbhavaḥ skandha-pratilambho dhātu prati18 lambhah ayatana-pratilambhaḥ skandhānām=abhinirvșittih jivit-ēndriyasya [prādu] rbhāvah [*] Jäti-pratyayan jara-maranaṁ iti [1] Jari katami Yat tat-[khjälatyam pālityam vali-prachurata 19 jirņatā bhugnatä kubja?-gõpānasi-vankata tila-kālaka-chita-gätratā 1 khuļa khula-praśväsa-kāyatā purataḥ prāg-bhāra-käyata 1. danda-vishkambhanată 1" dhandhatvam mandatvam hānih parishā*]yih 20 indriyānām paripäkaḥ paribhēdaḥ samskārānām puränibhāvaḥ jarjaribhāvaḥ iyam uchyatē jară Maranam katamat [1*1 Yā tēshāṁ tesham satvā nām tasmāttasmāt=sastva)-nikā. 21 yất chyutis-chyavanatah bhēdo=ntara-hānih Ayushở hānih ushmano hänih jivit-ëndriyasya nirödhaḥ skandhänām nikshēpo maranam kāla-kriya idam uchyatē maranam=iti [*] 22 Idam cha maraṇam pū[r]vikā cha jarā tad-ubhayam-aikadhyam-abhisam kshipya jara-maraṇam=ity-uchyatė l Ayam=uchyatē Pratītya-samutpādasya vibhangaḥ [*] Pratītya-samutpädasya adi[m] vo 23 désayishyāmi vibhangañ=cha iti võ yad=uktam=idam=ētat-pratyuktam [i*] Idam avõchad=Bhagavān=[atta]manasah 10 stě bhikshavo Bhagavató bhashitam-abhyanandam ti (dann iti) 11 No. 33.-A NOTE ON THE PRATITYA SAMUTPADA SUTRA. By P. C. Bagchi, M.A., D. ès-lettres ; CALCUTTA. . The small Sanskrit Buddhist text here published by Dr. Chakravarti is of considerable interest for the student of Buddhism. The colophon of the text contained in one of the bricks runs thus-Pratityasamutpädaḥ samāptah. The text contains an enumeration of the causes of "dependent production," their definition and division (vibhanga). The complete title of the text was apparently, either Pralityasamutpāda-sūtra or Prattītya-samutpāda-sūtra-vibhanga. Though the original text was unknown till now we were acquainted with it through the fragment of a commentary of Vasubandhu discovered from Nepal and published by Prof. Tucci. 12 Only six leaves of the complete manuscript were found in the admirable collection of His Holiness the Rajaguru Hēmarāja Sarma. They contain fragments of Vasubandhu's commentary on the five vibhangas : avidyā, vēdanā, trishņā, upādāna and bhava. This commentary is preserved 1 A has a punctuation mark here. A has ta min tanninn.. A reads wrongly drisht-upa'. A gives kkrantirs, SA reads cha after this. A also gives lubja. • A reads arūpya • Mark of punctuation unnecessary. A reads parihanik. 10 Rond manatasett. 11 A reads at the end -abhyanandannati | Pratityasamu[tpidab) sama peab. 12A fragment from the Pratilya-samutpåda-vyakhya of Varubandhu, J. R. A. 8., 1930, pp. 611-623.
SR No.032575
Book TitleEpigraphia Indica Vol 21
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1931
Total Pages398
LanguageEnglish
ClassificationBook_English
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy