SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ 198 EPIGRAPHIA INDICA [VOL. XXI. 5 sya mahato duḥkha-skandhasya samudayo [bha]vatil [*] Ayam=uchyatē Pratyaya samutpädasy-adih [1] Vibhangaḥ katamaḥ [*] Avidyā-pratyayāḥ samskārāḥ [*] Avidya katamā Yat=pūrvväntē: ajñāna aparante: ajña6 nam purvānt-ápurintë ajñānam adhyatmam-ajñānam va(ba)hirddha ajñānam addhyātma-va(ba)hi[rddha) ajñana karmany-ajñānam vipäkē ajñanam karma-vipākē ajñānam Vu(Bu)ddhë ajñānam Dharmē ajñānam Samghe ajñānam duḥkhē 7 ajñānam1 samudayė ajñānam nirõdhe ajñānam märge ajñānam hêtāv= ajñānam hētu-samutpannēshu dharmēshv=ajñānam' kusal-ākušalëshu săvady. änavadyēshu sēvitavy-āsēvi. 8 tavyệshu hina-pranita-krishna-sukla-sapratibhāga-Pratītya-samutpannēshu dhar. mēshv=ajñānam shatsu vă punaḥ spars-āyatanēshu yathābhūta-samprativē. (bē)dhe iti 1 Yat-tatra tatra yathābhū9 tasy=ājñānam-adarśanam=anabhisamayaḥ tamah sammōhahavidy-andhakāram= iyam-uchyatē avidyā Avidyā-pratyayāḥ samskära iti (6] Sanskārab katamē [l*] Trayaḥ samskārāḥ [1*] 10 Käya-saskārāh vāk-sarskārāḥ manah-samskārā iti | Samskara-pratyayan rijn nam=iti Vijñānam katamat [1*] Shad-vijñāna-kāyā) [1] Chakshu [r-vi]jñānai Brõtra-ghrãna-jihvẫ-kāy-manõ-vijũãnara (* 11 Vijñāna-pratyayan nāma-rūpam=iti | Nāma katamat [in] Chatvāraḥ arūpi. Dah skandhāḥ 1*] Katamo chatvāraḥ [1] Vedana-skandhaḥ samjil. s[k]andhaḥ samskära-skandhaḥ vijñāna-skandhaḥ (*) Rūpam katamat [*] 12 Yat-kiñchid=rūpam sarvvam tach=chatväri mahābhūtāni | Chatvari cha maha bhūtāny-upādāya it-idam cha rūpam pūrvaka cha nama tad-aikadhyam-abhisarkshipya nama-rūpam=ity=uchaytē [1]' Nama-rupa-pratyayam shad āya13 tanam=iti Shad-ayatanaṁ katamat [1*] Shad=adhyatmikāny=āyatanāni [1*] Chakshur-adhyatmikam=āyatanam krötra-ghrāņa-jihva-kaya-mana[b*]o-adhyatmikam-ayatanam 1 Shad-āyatana-pratyayah 14 sparsah iti [1] Sparśaḥ katamaḥ [*] Shat=sparsakāyāḥ [1] Chakshuḥ-sam sparsaḥ Srötra-ghrăņa-jihvā-kaya-manah-samsparśaḥ [1] Sparsa'-pratyaya vēdanēti Vēdanā katama | Tisro vēdanāḥ [*] Sukhā 18 duḥkhā [1*) cha aduḥkh-ásukhã cha | Vēdand-pratyayā trishn=ēti | Trishna katama Tisral *]o-trishņāḥ [] Kāma-trishņā rūpa-trishna arūpya-trishņā Trishna-pratyayam-upādānam=iti Upadanam katamat [*] 1 A has a mark of punctuation here * A reads ityvavidyd. A reada pürvudril and aparātid here and in the next lino. • A reads wrongly m-ati. . A has a punctuation mark boro. • A reads manah.. 'A roade wrongly sparindah. • A has the correct reading Tierdie
SR No.032575
Book TitleEpigraphia Indica Vol 21
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1931
Total Pages398
LanguageEnglish
ClassificationBook_English
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy