Book Title: Dharmpariksha Kathanakam
Author(s): Saubhagyasagar Gani, Rangvimal Gani
Publisher: Muktivimal Jain Granthmala

View full book text
Previous | Next

Page 10
________________ त्रैलोक्या जठरे विभान्ति शतशोवन्यानि बिम्बानि बै, श्रीमतीर्थजुषाञ्जनायहरतां यैः कारित सरिमिः। तेषां स्थापनमनाचनविधिस्तान्मौलिना भूस्थिो, चन्देशाननिधीन् गुणैः सुवियनान् श्रीज्ञानसूरीश्वरान संघो यैः सुरताभिधाननगरानिष्काशितो हिमा, श्रीसिद्धाचलमेरुराजशिखरस्यानन्द : सद्धियाम् । ध्यानानन्दनिमग्नमानसरूचीन् सारणाभावितान्, वन्दे ज्ञाननिधीन गुणैः सुविमलान् श्रीज्ञानसूरीश्वरान् दिव्यत्कोविद मण्डलौसमुकुटैZर्ज्ञानयोगीश्वरः, पूर्वातेषु परोपदेशनिपुणैजैनिक्रियो चोद्धता ज्ञानं तद्रहितं न भाति विमलश्चत्थं क्रियाकारकान्, वन्दे ज्ञाननिधीन गुणैः सुविमलान् श्रीज्ञानम्ररीश्वरान् ॥८॥ अशाडूतत्वेशर्शिवत्सरमार्गमासे, रम्येऽसितेऽनलतिथी विधुवासरे वै पंन्याससंज्ञमुनिरङ्ग-तपोधनेन, मक्याऽष्टकं विरचितं गुरुगौरवाढ्यम् ( नगरे खुडाले ) ॥९॥ देही विमत्सरधियाकिल यतप्रभाते, मूत्वा शुचिः प्रतिदिनं मनसोऽभिबुद्ध्या संरुध्य खानि पठताल्लभतामिलायां, चित्तानुकूलकमलां विमलां सुकीर्तिम् ॥१०॥ १ उदरे, २ अञ्जनशलाका, ३ शिरसा, ४ भूयान्, ५ नगरसमहेषु, ६ तृतीयायां, ७ इन्द्रियाणि, ८ पृथिव्याम् ।

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 132