________________
त्रैलोक्या जठरे विभान्ति शतशोवन्यानि बिम्बानि बै, श्रीमतीर्थजुषाञ्जनायहरतां यैः कारित सरिमिः। तेषां स्थापनमनाचनविधिस्तान्मौलिना भूस्थिो, चन्देशाननिधीन् गुणैः सुवियनान् श्रीज्ञानसूरीश्वरान संघो यैः सुरताभिधाननगरानिष्काशितो हिमा, श्रीसिद्धाचलमेरुराजशिखरस्यानन्द : सद्धियाम् । ध्यानानन्दनिमग्नमानसरूचीन् सारणाभावितान्, वन्दे ज्ञाननिधीन गुणैः सुविमलान् श्रीज्ञानसूरीश्वरान् दिव्यत्कोविद मण्डलौसमुकुटैZर्ज्ञानयोगीश्वरः, पूर्वातेषु परोपदेशनिपुणैजैनिक्रियो चोद्धता ज्ञानं तद्रहितं न भाति विमलश्चत्थं क्रियाकारकान्, वन्दे ज्ञाननिधीन गुणैः सुविमलान् श्रीज्ञानम्ररीश्वरान्
॥८॥ अशाडूतत्वेशर्शिवत्सरमार्गमासे, रम्येऽसितेऽनलतिथी विधुवासरे वै पंन्याससंज्ञमुनिरङ्ग-तपोधनेन, मक्याऽष्टकं विरचितं गुरुगौरवाढ्यम् ( नगरे खुडाले ) ॥९॥ देही विमत्सरधियाकिल यतप्रभाते, मूत्वा शुचिः प्रतिदिनं मनसोऽभिबुद्ध्या संरुध्य खानि पठताल्लभतामिलायां, चित्तानुकूलकमलां विमलां सुकीर्तिम् ॥१०॥ १ उदरे, २ अञ्जनशलाका, ३ शिरसा, ४ भूयान्, ५ नगरसमहेषु, ६ तृतीयायां, ७ इन्द्रियाणि, ८ पृथिव्याम् ।