________________
॥श्री पार्श्वनाथाय नमः।। ॥ जगत्पूज्य शांतमूर्ति श्रीमत्पन्यास दयाविमलगणिवरपादपद्धेभ्यो नमोनमः ॥
॥ पू० पंडित प्रवरश्री सौभाग्यसागरविरोचत् ॥ ॥श्री धर्मपरीक्षाकथानकम् ॥
Keramश्री लन्धिसागरमरिसद्रुभ्यो नमः
प्रथम परिच्छेदः अर्हसिद्धपतीन्द्रवाचकयति । श्रेष्ठाः प्रतिष्ठासदम्। पंच श्रीपरमेष्ठिनो विदधतां श्रेयाश्रियं शाखतीम् । कि 'भीमाटनदुःखखानिविलसत्संसारदन्तावलोत-सर्पदर्पसमायने सममहः पञ्चास्यरूपा इव यात्याः पदोपास्तिवशाजाडोऽपि विनाऽभयं वाङ्मयपारमेति,
सदा निदानंदमयस्वल्या सा भारती रातु संत विरामे ॥२॥