SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ ॥श्री पार्श्वनाथाय नमः।। ॥ जगत्पूज्य शांतमूर्ति श्रीमत्पन्यास दयाविमलगणिवरपादपद्धेभ्यो नमोनमः ॥ ॥ पू० पंडित प्रवरश्री सौभाग्यसागरविरोचत् ॥ ॥श्री धर्मपरीक्षाकथानकम् ॥ Keramश्री लन्धिसागरमरिसद्रुभ्यो नमः प्रथम परिच्छेदः अर्हसिद्धपतीन्द्रवाचकयति । श्रेष्ठाः प्रतिष्ठासदम्। पंच श्रीपरमेष्ठिनो विदधतां श्रेयाश्रियं शाखतीम् । कि 'भीमाटनदुःखखानिविलसत्संसारदन्तावलोत-सर्पदर्पसमायने सममहः पञ्चास्यरूपा इव यात्याः पदोपास्तिवशाजाडोऽपि विनाऽभयं वाङ्मयपारमेति, सदा निदानंदमयस्वल्या सा भारती रातु संत विरामे ॥२॥
SR No.600297
Book TitleDharmpariksha Kathanakam
Original Sutra AuthorN/A
AuthorSaubhagyasagar Gani, Rangvimal Gani
PublisherMuktivimal Jain Granthmala
Publication Year1942
Total Pages132
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy