SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा कथानकम् ॥ १ ॥ REESEX881 लब्धिसागरसूरीन्द्राः प्रसभास्ते भवन्तु मे । यत्प्रसतेरहं किञ्चिदिह जानामि बालिशः कियन्तः सन्त एवात्राथना सन्तु सहस्रशः । कस्यचिद्रूषणोच्चारे निष्णाता नैव किन्तु वे अथ चेद्दषणोद्धारे सर्वे ते सन्ति शिक्षिताः, तर्हि ते न प्रतीक्षन्ते यावद् याचां वरोद्यमाः दोषाभावं यथाऽऽदित्याः स्वयं कर्त्तार एव ते । सतामभ्यर्थये किन्तु कृत्वाऽञ्जलिमिमं सममू जैनधर्मस्थापकस्य ग्रन्थस्यास्य पदे पदे । दृष्टिर्देया विधायोच्चैः कृपां भोः ! साधवोऽभितः विश्वे समस्तवस्तूनां परीक्षा मदिता बुधैः । तां विना कोऽपि भूमिस्पृक् न संगृह्णाति किञ्चन विशेषतस्तथा धर्मः परीक्ष्यः सुपरीक्ष्यकैः । यतः शुद्धो गृहीतः सन्मोक्षसौरव्याय जायते तस्यावदातधर्मस्य श्रीगुरूणां सकाशतः । परीक्षा नान्यतः प्राप्या यथा शास्त्रे निवेदितम् इह लोकविधीन् कुरुते स्वयं जनो नतु गुरुं विना धर्मम् । अश्वो हि तृणानत्ति स्वयं घृतं पाय्यतेऽन्येन अवगत्य जिनेन्द्रोक्तमतो धर्मस्य लक्षणम् । सम्यक् तनिश्चयः कार्यों नरैरात्महितार्थिभिः यथा स वायुवेगेन मनोवेगेन सद्धिया । परीक्षाऽकारि धर्मस्य केवलज्ञानिवाक्यतः तथाहि - जंबूद्वीपाभिघो द्वीपः सुवृत्तः सुभगाकृतिः । लक्षयोजनमानेन विस्तृतो वेष्टितोऽब्धिना तत्रास्ति मरतक्षेत्रं सर्वमध्ये समुभतिम् । सिद्धाचलादिसत्तीर्थसम्पदाऽमिनिभर्ति यत् 11 3 11 ॥ ४ ॥ ॥ ५ ॥ ॥ ६ ॥ ॥ ७ ॥ ॥ ८ ॥ ॥ ९ ॥ ॥ १० ॥ ॥ ११ ॥ ॥ १२ ॥ ॥ १३ ॥ ॥ १४ ॥ ॥ १५ ॥ प्रथम परिच्छेदः ॥ १ ॥
SR No.600297
Book TitleDharmpariksha Kathanakam
Original Sutra AuthorN/A
AuthorSaubhagyasagar Gani, Rangvimal Gani
PublisherMuktivimal Jain Granthmala
Publication Year1942
Total Pages132
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy