________________
इहास्ते भूमिवामाधीशीर्षसीमंतसबिभः। वियच्चरनिशांताढयो वैताढयो नाम भूधरः ॥१६॥ रत्नौधरुचिरो दिक्षु शृंगश्रेणिफणागणः । यः शेष इव निर्यातः स्वरूपक्षापनाकृते तत्रोदीच्यामपाच्या द्वे स्यातां श्रेण्यो श्रियाऽश्रिते। पुराणि षष्ठिपश्चाशत् तयोः सेव्यानि खेचरैः निषेव्या येषु नित्याहातिमा प्रन्ति कल्मषम् । दीव्यधुताशनस्येव शिखास्तुहिनसंहतिम् ॥१९॥ चारणा यतयो यत्र जंघाविद्याविभेदतः । समापयन्ति मिथ्यात्वगरलं वचनामृतः ॥२०॥ श्रेण्यामासीदक्षिणस्यां वैजयन्तीतिनामतः। नगरी न गरीयस्या वर्जिता सा सुसम्पदा ॥२१॥ देव्योंगनाभिर्देवेशः खगेंद्रेण सुराः खगैः । नंदनं वनराजीभिर्विमाना भवनैनवैः ॥२२॥ दंतावलैश्चतुर्दतो गायनैर्देवगायनाः । जीयेरन् स्वश्रिया सा पू: शक्या वर्णयितुं कथम् (युग्मम् ) ॥ २३ ॥ पम्मिल्ले बंधनं यत्र स्नेहहानिस्तु दीपके । करपीडनमुद्वाहे कलिस्तरुषु दृश्यते ॥२४॥ सद्धर्मकारमेषु प्रबंधास्तिथिषु क्षयः । सनिपातश्च तालेषु गुल्मित्वं वनभूमिषु ॥२५॥ चापल्यं च पताकायां दण्डः प्रासादमूर्धनि । खड्गे नित्रिंशता मारि रक्षेषु न पुनर्जने (विशेषकम्) ॥२६॥ नदहिरहत्सदनेषु नाट्य क्षणे गमीरक्वणनैर्मृदङ्गः। यत्राफलचारुमयूरपड्क्ते वर्षा विना नीरदगर्जिताशा
॥२७॥