SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ RRIERMA प्रथमः परिच्छेद धर्मपरीक्षा कथानकम् ॥२॥ ॥२८॥ ॥२९॥ ॥३०॥ नाखण्डि पाखण्डिजनेन धर्मभावः सतां सम्धृदि भाषमाणः। कोत्करेणोदयशैलशीर्ष पूषेव भीमं धनतापि यत्र तस्यामनभोगेन्द्रो जितशत्रुर्धराधिपः । न्यायवृक्षवसंतश्री:, विक्रमाक्रान्तविष्टप: गर्जज्जगद्व्यापि यशो यदीयं सार्क द्विषद् दुर्यशसा समेन । दिग्योषितां मञ्जुलमाल्ययुक्तधम्मि ल्लशोभा दधते स्म दिव्याम् दीप्रप्रतापदइनो निवहनम्यां यस्य प्रतापि बडवामिजिगीपयेव । पाथोनिघौ विशति विद्रुमदमतः कि संशोषयमपि यशोभवनं रिपूणाम् प्रियाऽस्यासीद्वायुवेगा प्रेमपात्रमनिदिता । या पोव हरेः शंभोरुमाग्लाश्च कौमुदी यस्याः पुरोगांकुरिता शयाम्यां फुल्ला सुदृग्म्यां फलिता कुचाम्याम् । युवाक्षिभृङ्गः परिगाहमाना प्रत्यग्रतारुण्यलता विरेजे यस्याः सुशीलवतशीलनाया वक्त्र श्रिया निर्जितमम्बुजन्म। अंत:पयोदुर्गमिव प्रविश्य तेथे तपस्तीव्रतमं जयाय पचा कि स्वयमागता मधुरिपोर्देवस्य वक्षःस्थलात, क्रोधाद्भर्तुरुतावतारमकरोत्पृश्यां कुमारी सुरी। नीलोत्फुल्लपयोजपक्ष्मललसम्मेवामिमा मानिनीम्, दृष्ट्वा सन्मतयो मता मतिमतामेवं स्फुरन्ति स्फुटम् ॥३३॥ ॥३५॥ ॥२॥
SR No.600297
Book TitleDharmpariksha Kathanakam
Original Sutra AuthorN/A
AuthorSaubhagyasagar Gani, Rangvimal Gani
PublisherMuktivimal Jain Granthmala
Publication Year1942
Total Pages132
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy