Book Title: Dharmpariksha Kathanakam Author(s): Saubhagyasagar Gani, Rangvimal Gani Publisher: Muktivimal Jain Granthmala View full book textPage 9
________________ EEEEEK परमपूज्य महान् क्रियोद्धारक शासनसम्राट तपागच्छाधिपति श्रीमद् आचार्यदेव ज्ञानविमलसूरीश्वराष्टकम् ॥ शार्दूलविक्रीडितम् ॥ वन्द्यान्वन्यतमाञ्जनोत्तमशिरः प्रासूनमालाश्चितान् वादोदर्पसुप्रज्ञमण्डलजयस्फाराच्छकीर्तित्रजान् । प्रोद्धी डिण्डिमनादनादित के कुव्वास्तव्यजीवोत्करान् वन्दे, ज्ञाननिधीन् गुणैः सुविभलान् श्रीज्ञानसूरीश्वरान् विश्वप्राणिसमानभावविलसत्सत्तच्च बोधोद्धरान्, सद्धर्मो घृतिदत्त शुद्धधिषणाऽलङ्कारदिव्यत्तनून् । विद्वन्मान्यसुदेशनाऽमृतरस प्रक्षालितैर्नस्ततीन, वन्दे ज्ञाननिधीन् गुणैः सुविमलान् श्रीज्ञानसूरीश्वरान् गोत्रा पूतसुर्पू: परिभ्रमपटून् श्रीजैनधर्मालयान, मिथ्यामोहगभीरगर्त पतितानेकोङ्गिबोधप्रदान् । द्राक्षेक्ष्वा प्रसुमिष्टवाक्यकलनास्वात्मीक वेला जनान्, वन्दे ज्ञाननिधीन् गुणैः सुविमलान् श्रीज्ञानमूरीश्वरानः सज्जज्ञानाच्छसुदीप्तदीपकलिकाप्रादर्शितांहोगतीन्, श्रीमत्तीर्थ पतड्यपादकमलप्रोल्लासिरागो मतीन् । तद्वाणीप्रथनैकहृद्यमनसः सद्बोधधारारतीन्, वन्दे ज्ञाननिधीन गुणैः सुविमलान् श्रीज्ञान सूरीश्वरान देवोदासरस्वतीरसमयान् ग्रन्थानने कांश्च ये प्रश्नव्याकरणादिसूत्रदशमस्याङ्गस्य टीकान्था । जग्ग्रन्थुः करुणाक्तहृद्यहृदयास्तान्धीमहासागरान् वन्दे ज्ञाननिधीन् गुणैः सुविमलान् श्रीज्ञानसरीश्वरान् १ दिगू, २ एनः पापम्, ३ पृथिवी, ४ मुनगरी, १ प्राणी, ६ घरा, ७ पपम्, ८ गीर्वाणवाणीमयान् । ॥ १ ॥ ॥ २ ॥ ॥ ३ ॥ ॥ ४ ॥ ॥ ५॥Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 132