Book Title: Dharmpariksha Kathanakam
Author(s): Saubhagyasagar Gani, Rangvimal Gani
Publisher: Muktivimal Jain Granthmala

View full book text
Previous | Next

Page 7
________________ ॥ १ ॥ ॥ २ ॥ परमपूज्य महा क्रियायोगी निष्कलंक चारित्रचूडामणि सकलसंवेगी शीरोमणि विभातेस्मरणीय तपागच्छाधीश्वर श्रीमत्पंन्यास गुरुवर्य श्री दयाविमलाष्टकम् || शिखरिणी ॥ विलोले संसारे निखिलजनराशौ स्थिरचरो, यतः कम्पाभावाद्भवति च महाप्रेमनिवहः । भजन्ते यदर्या हृदि च मुनयः शान्तमनसो, हृदा तङ्कौ वन्देगुरूदयदया वैमल मुनिम् यतः स्वान्ते शान्ति जिनपतिकजांड्रौमतिरसो, यतो धर्मे प्रीतिः कुमतवनदाहे शिवततिः । लभन्ते वै यस्मादिह च मनुजाश्चिन्तितफलं, हृदा तङ्कौ वन्दे गुरूदयदयावै मलमुनिम् यतो हेये ग्राह्ये भवति च विचारो जनिजुषां विवेकाम्भः शुद्धे मनसि समुदेति प्रतिजनम् । निजात्मायो भावः सुगतिपथदाता भवहरो, हृदा तङ्कौ वन्दे गुरूदयदयावैमलमुनिम् पदैर्यो पंन्यासाभिघविमलसंज्ञैः सुविदितो, धिया भावान् त्यक्त्वा भवभवचिताञ्जन्मददकान् । विरागी मोक्षेहः समजनि महापुण्यजलधि-ईदा तङ्कौ वन्दे गुरूदयदयावै मलमुनिम् निरागारो भृत्वा विरतिवनचारी व्रतधरः प्रभूतान्भूतौघान् निजमधुरवाण्या शुभपथि । शनैः कीर्तिभ्राजी विदधदमलो योऽत्र मुनिराड्, हृदा तङ्कौ वन्दे गुरूदयदयाचैमलमुनिम् १ दयाभावात्, ॥ ३ ॥ ॥ ४ ॥ ॥ ५ ॥ 8888888

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 132