SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ ॥ १ ॥ ॥ २ ॥ परमपूज्य महा क्रियायोगी निष्कलंक चारित्रचूडामणि सकलसंवेगी शीरोमणि विभातेस्मरणीय तपागच्छाधीश्वर श्रीमत्पंन्यास गुरुवर्य श्री दयाविमलाष्टकम् || शिखरिणी ॥ विलोले संसारे निखिलजनराशौ स्थिरचरो, यतः कम्पाभावाद्भवति च महाप्रेमनिवहः । भजन्ते यदर्या हृदि च मुनयः शान्तमनसो, हृदा तङ्कौ वन्देगुरूदयदया वैमल मुनिम् यतः स्वान्ते शान्ति जिनपतिकजांड्रौमतिरसो, यतो धर्मे प्रीतिः कुमतवनदाहे शिवततिः । लभन्ते वै यस्मादिह च मनुजाश्चिन्तितफलं, हृदा तङ्कौ वन्दे गुरूदयदयावै मलमुनिम् यतो हेये ग्राह्ये भवति च विचारो जनिजुषां विवेकाम्भः शुद्धे मनसि समुदेति प्रतिजनम् । निजात्मायो भावः सुगतिपथदाता भवहरो, हृदा तङ्कौ वन्दे गुरूदयदयावैमलमुनिम् पदैर्यो पंन्यासाभिघविमलसंज्ञैः सुविदितो, धिया भावान् त्यक्त्वा भवभवचिताञ्जन्मददकान् । विरागी मोक्षेहः समजनि महापुण्यजलधि-ईदा तङ्कौ वन्दे गुरूदयदयावै मलमुनिम् निरागारो भृत्वा विरतिवनचारी व्रतधरः प्रभूतान्भूतौघान् निजमधुरवाण्या शुभपथि । शनैः कीर्तिभ्राजी विदधदमलो योऽत्र मुनिराड्, हृदा तङ्कौ वन्दे गुरूदयदयाचैमलमुनिम् १ दयाभावात्, ॥ ३ ॥ ॥ ४ ॥ ॥ ५ ॥ 8888888
SR No.600297
Book TitleDharmpariksha Kathanakam
Original Sutra AuthorN/A
AuthorSaubhagyasagar Gani, Rangvimal Gani
PublisherMuktivimal Jain Granthmala
Publication Year1942
Total Pages132
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy