Book Title: Dhanya Charitam Padyam
Author(s): Vijayanandsuri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 7
________________ पता श्रेष्ठि- श्रेष्ठिन्यो- गृहवासं वितन्वतोः । प्रयाति सुखतः कालः परस्परमुपेतयोः ॥ ७ ॥ पुरा पुत्रत्रये जसे, पधानुक्रमनामवय। स्वस्वभावसमायुक्त - प्रागुयात्तात्मकर्मवत् ॥ ८ ॥ धनदत्ताभिधः पूर्वो, धनदेवो द्वितीयकः । तृतीयो धनचन्द्रश्थ, प्रायश: सच्चाथ तं ।। ९ ।। विनयादिगुणादीर्णा - स्वत्पत्न्योऽपि क्रमाविमा | धनश्रीर्धनदेवी च धनचन्द्रा तथाऽपरा ॥ १० ॥ पितृमातृधातु-भ्रातृजायादुम्बके । शीलवत्या सुतस्येन स जीवोऽप्युदपद्यत ॥ ११ ॥ तस्मिन् गर्भे समुत्पन्ने, बहुपुण्ये पुराऽर्जितात् । शुभस्ममेव माता सन्तोषिता यभौ ॥ १२ ॥ सभिधेः समिधेर्धात्री, यथा दृष्टाऽपि तुष्टये । तद्गर्भवस्यभून्माता, सातारूपाता , तिः ।। १३ ।। यस्मिन् दिने प्रियाकुक्षों, गर्मत्वे सोऽवतीर्णवान् । तद्दिनात् स धनैः श्रेष्ठी, वह बाधिवद् विचोः ॥ १४ ॥ यथा कल्पतरो, वर्धनन्दनावनौ । तथाऽसौ वर्धते गर्भे, मातुर्वाञ्छितवत्सलः ॥ १५ ॥ यथाऽककरण्डस्थे, दीपे गेहं प्रदीप्यसे । मातृगर्भस्थिते तस्मिन् गृहं माताऽप्यदीप्यत ।। १६ ।। दोहदा दानपुण्यादौ, बभ्रुवुर्मातुरुत्तराः । ते सर्वे पूरिता। पित्रा, मित्रायितमनोरथैः ॥ १७ ॥ गर्भमासानू नवासीत्य, ससार्धाष्टमरात्रिकान् । सुप्रशस्ते दिने वार - धिष्ण्य - योगबलाधिक || १८ || लग्ने ग्रहबलोपेते, केन्द्रगे गुरुभार्गवे । रोहणाद्रिक्षमेवाम्बा सुतरत्नमजीजनत् ॥ १९ ॥ शुभलक्षणसम्पूर्णो रूपलाarryण्यवान् । दीप्तिमानद्वताकारः, पुत्रो जातः पितुः श्रिये ॥ २० ॥ तज्जन्मनि प्रशस्तानि, निमित्तान्यमर्वस्तदा । वर्षप्रकर्षियोषित्कं सञ्जातं सूतिकागृहम् ||२१|| निधीयमाने तन्नाले, भूमावाचारकारणात् । निःससार मह:सार- मणिनिधी रसास्वना (तला) त् ॥ २२ ॥ तं निधि तमिवावाप्य, धाथ्या निर्गतमग्रतः । धन्यो धन्योऽयमधैष, यो घनेन सहाजनि ।। २३ ।। सुत-शेषधिसम्प्राप्तिहृष्टचिता मिथोना | धन्यनामेति निर्माय जगुतं कुलयोषितः ॥ २४ ॥ त्रिमिर्विशेषकम् || अन्योऽपि प्रीतिमालोकः, कुल

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 82