Book Title: Dhanya Charitam Padyam
Author(s): Vijayanandsuri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 11
________________ W) परीक्षावीक्षार्थ, पुत्रेभ्यो ददिरे तदा । कल्याणमापकाः षष्टिः, पितृभ्यो तुष्टिपुष्टिदाः ॥ ७७ ॥ तदादाय महापास-क्रय-विक्रय-निष्क मान् । पकृत्रयोऽपि तेऽत्यर्थ-मर्थेच्छा हि नृणां भृशा ॥ ७. !! महोघमाम पनस्तेमा: गनहारविहारिणाम ! न कोऽपि लामा हा प्रायोऽभूत, फसं दैववशं खलु ॥ ७९ ॥ धन्योऽथ पुण्यनैपुण्य-युद्धिसमिधिसनिधिः । यल्लामाय शुभ लेमे, तस्स्वरूप प्राप्यते ८०॥ मनासमाधिमाधाय, विधाय जिनदर्शनम् । प्रणम्य सुगुरुनादौ, स्मृत्वा पञ्चनमस्क्रियाम् ||८१॥ पित्रोरवेशमासाद्य, निर. विद्यक्रयाणवित् । मुक्त्या चतुष्पथे प्राप्तः, स सर्व सफलं विधः ॥८२॥ कस्यां च विपणश्रेणी, सुषणायाविचक्षणः । चिक्रीपुः क्रेयं लामाय, हट्टा समुपाविशत् ।। ८३ ॥ इतस्तत्रामवद् द्रले, तुझेच्छो धनमीलने ।महाधन्याभिधः श्रेष्ठी, कपणानो शिरोमणिः PML ८४॥ तेन कृत्वा महारम्मी, स्तम्भैर्दुर्गतिसद्मनाम् । पाप्मनाऽमाननं येन, तेन द्रव्यसमर्जनम् । ८५॥ यथा नन्दोऽभवत् राजा, नव्यद्रव्याद्रिसङ्ग्रही । सथैयास्थित वित्तीय सञ्चयोचित्तवेतनः ॥ ८६ ॥ रात्रिन्दियं विना स्वाप, प्रायशो भोजन विना। त्यक्त्वा६ लस्यमसौ द्रव्य-कोटीकोटीरतो ययौ ॥ ८७ ॥ पापानि कृपणाः कुर्यु-वितार्थ स्वार्थनिःस्पृहाः । तदर्जितं धिया धीरा चीराः | केधन मुझते ॥८८॥ स धर्मायापि नो दले, न कर्मण्यपि च शर्मणि । न नर्मणि च नो दीने, हीनेवीने च किचन ॥ ८९ ।। स्वजने सजने वाऽपि, नाऽऽसने न दवीयसि । दुःस्थे सुस्थे प्रशस्तेऽपि, ग्रासमात्रं न यच्छति ॥ १० ॥ पुत्रस्यापि न कस्यापि, 3 शत्रोरिव यथा तथा । किश्चिन्मात्रं न स प्रायो, दित्सति छापिच्छलः ॥ ९१ ॥ न माता न पिता नेष्टो, बन्धुनापि न पन्धुरः । | कृपणस्य न कोऽप्यक्ति, वल्लभो द्रविणाद् ऋते ॥ ९२ ॥ नाममा नापि परः कोऽपि, कपणस्य सुमोज्यसक्। यो न धक्के स्वयं व्या-बन्यस्मै स कथ शुधीः १ ॥१३॥ न वस्त्राणि परीधते, विशेप्सुर्वपुषः श्रिये । यैः कृत्वाऽऽलोक्यते लोके, मानसन्मानपूजनम्

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82