Book Title: Dhanya Charitam Padyam
Author(s): Vijayanandsuri
Publisher: ZZZ Unknown
View full book text
________________
**
तर्गहे-नर्दिभिः कूपदः । निशेषां ये न वीक्षन्ते, नानाSSवर्यधरा धराम् ॥ ४६॥” इति ग्राम्यन् क्षमा पश्यन्, कौतुकानि है। II विलोकयन् । प्राप पापविनिर्मुक्त, वत्सदेशं सुसुन्दरम् ॥ ४७ । कांशाम्बी नगरी यत्र, कौशाम्बीभूतभूतला । स्फारणाकारविस्तार
कारस्करपुरस्कृता ॥ ४८ ।। यस्यां लोकः कृपालोकः, शोकशङ्काविवर्जितः । दानादिपुण्यनैपुण्य-पण्यपुण्यापणक्षणः ॥ ४९ ।। || शतानीको नृपस्तत्र, शतानीकसमाकुलः । राजते राजसत्कीर्तिः, कान्ता यस्य मृगावती ॥ ५० ॥ स राज्यं कुरुते राजा, जायमानमना गणैः । लोकम्प्रणस्फरवातो, तात्यः प्रातरपि प्रमः ॥ ५१॥ एकदा दापितार्थन. भाण्डागारानुयोगिना। अनय- * तेन विज्ञप्तः, कोशे रत्नं विभोऽस्त्यदः ।। ५२॥ तत्परीक्षा-निरीक्षाऽऽताः, पृष्टाः प्रष्ठास्तदीक्षकाः । न सम्यक् कोऽपि जानाति, तत्परीक्षा परीक्ष्यपि ॥ ५३ ॥ तदा सन्देहमुच्छेत्तुं, परिच्छेत्तुं च तद्गुणम् । डिण्डिमो वादयामासे, राज्ञा विज्ञातुमिच्छता ॥ ५४ ॥ एकमस्ति महामूल्यं, मत्कोशे रत्नमुत्तमम् । यस्तत् सम्यक् परीक्षेत, ददे तस्मै मुदेप्सितम् ॥ ५५ ॥ तथाप्येतन्मनस्तुष्ट्ये, श्रूयतां श्रवणप्रियम् । येन प्रत्ययमायाति, मानसं मानसंविदा ॥ ५६ ॥ दन्तिनां शतमुन्मत्त-मश्चानां शतपञ्चकम् । सौभाग्यमञ्जरी पुत्री, ग्रामपञ्चशतान्विताम् ॥ ५७ ॥ एतच्छ्रुत्वाध्यतः स्थित्वा, श्रीपथे श्रीपथे स्थितः। स धन्यः स्पृष्टवान स्पष्टं, पटई पटुहस्ततः ॥ ५८ ॥ तत्समं स ययौ राज-वेश्म विस्मयसस्मयम् । गुणाः प्रायेण मान्याः स्युः, किं पुनः पुण्यधन्यमाः ? ॥ ५९ ॥ बहुमानं ददौ राजा, समाजाश्रितसंश्रितः । योग्यमागन्तुकस्यापि, गौवं गुणिनां किमु १॥ ६० ॥ तदाकृतिप्रकृत्याऽपि नृपः प्रमुमुदेतमाम् । स्थानेऽस्य गुणिता यमा-दाकृतौ सा कृतस्थितिः ।। ६१ ॥ पञ्चाङ्गस्पृष्टभूपृष्ठः, स ननाम क्षमापतिम् ।
SECREENAXXX
*

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82