Book Title: Dhanya Charitam Padyam
Author(s): Vijayanandsuri
Publisher: ZZZ Unknown
View full book text
________________
| श्रीमतां मन्ये, कुटुम्ब मुकुटोपमम् ! वर्णिका वर्ण्यते यमात, काञ्चनेऽपि चिरन्तने ॥ १८१ ॥ कुतश्चेयमवस्था वो, दुःस्थताऽवस्थि
तात्मनाम् । तदेतत् कथ्यता तथ्यं, शुश्रूषा मे प्रकर्पतः ॥ १८२॥ साधुनेति तदा पृष्टे, तस्थुस्ते मौनवर्तिनः । धन्योऽपि पुनराह स्म, तान प्रति प्रीतियागथ ।। १८३ ।। मद्गृहे बहुलं तक्र-मस्ति शस्ततमं ततः । युष्माभिरन्वहं . ग्राह्य, न ह्यत्र वापि वस्त्रपः ॥ १८४ । एकैको घटको ग्राह्य-स्तकपूर्णो महत्तमः । कुटुम्बार्थे वधूः प्रेष्या, यतो ३: स्यात् सुखावहम् ॥ १८५ ॥ श्रेष्ठी तद्वचनं श्रुत्वा, श्रिवा चान्तमुद तदा । महाप्रसाद इत्याख्य-रहलाटघटिताञ्जलिः॥ १८६ ॥ श्रन्योऽप्यनन्यसामान्य-मनाः प्राकर्म निर्मितम् । निन्दम्भनिन्यद्रङ्गः, प्रागाद् गेहं जनावृतः ॥ १८७ ।। अथ धन्यस्य निर्देशा-च्छेष्ठी तुष्टमना मनाक । तत्रानयनयत्नाय, यथाऽनुक्रमपूर्वकम् ॥ १८८ ॥ वधूचतुष्टयी शिष्ट-वारकादनुवासरम् । सम्प्रेषयति सुप्रात-नियतं तक्रतये ॥१८९।। युग्मम् ।। धन्यस्तु गृहमागत्य, तत्कालमतुलाशयः । स्वपत्नी ज्ञापयामास, तकादानाय तदिने ॥ १९० ॥ प्रियादेशप्रवेशेन, शतानीकसुता मता । विशेषसुन्दरं तक-मवक्रवदनं ददे ॥१९१।। यत:-" यत्र वापि हि यत् तद् वा, दीयते वस्तु दिसुना। तदादरपदागार, सारं तत् स्वर्णसौरभम् ॥ १९२ ॥ पुनः कदाचित प्रस्तावे, शरतायेशवर्शवदः । प्रियां धन्यः समाचष्ट, शिष्टात्मा सुविशेषतः ।। १९३ ॥ हे सुभ्र ! यदि सर्वत्र, समं सज्जनमानसम् । तथापि तन्यते तज्जै-गुणागुणविचारणा ॥ १९॥ ततो यदा यदाऽभ्येति, सुमद्रेति सुभद्रभूः । तदा तदा त्वयाऽऽधेयः, स्वप्रेयःप्रणयान्ययः ।। १९५ ।। धन्यः पुनः प्रियां प्राह, पुण्याहसमवाक्क्रमः | जनो जानीहि मानी हि, प्रेयः सर्वः स्वमानसे ॥ १९६ ।। तथापि श्रेष्ठिनस्तस्य, चित्रं पुत्रचतुष्टयम् । तत्पत्न्यः क्रमशस्त्वेताः, सुविनीताः परस्परम् ॥ १९७॥ सर्वासु तासु लन्येषा, स्नुषा मुख्या यदा गृहे । समायाति कमायाति

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82