Book Title: Dhanya Charitam Padyam
Author(s): Vijayanandsuri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 70
________________ युगप्रधानो धरणेन्द्रदत्तो, वरो वरीयान् जिनदत्तमूरिः ॥ ३४७ ॥ तस्यानुजः(गः) श्रीजिनचन्द्रसूरि-स्तत्पभूभृजिनपत्तिमूरिः। पदे तदीयेऽप्युदयाय भूरि-जिनेश्वरः सूरिगुरुर्बभूव || ३४८ ।। जिनप्रयोघोऽपि तदासबोधो, वादीन्द्रमुद्रादि- है। समुद्रचन्द्रः । ततोऽपि च श्रीजिनचन्द्रसूरि-स्तस्माजिनाग्रे कुशलस्तु मूरिः ॥ ३४९ ॥ जज्ञे ततः श्रीजिनपद्मसूरिरस्मात सलब्धिर्जिनलब्धिसारः। तदग्रतः श्रीजिनचन्द्रसांजिनेश्वरः सूरिरितः प्रतापी ॥ ३५० ॥ ततोऽपि च श्रीजिनशेखराख्य-स्ततोऽस्ति स श्रीजिनधर्मसूरिः । प्रज्ञाप्रकर्षाद्भुतदेवसरिः, सौजन्यपुण्यादिगुणांशुभूरिः ॥ ३५१ ॥ तदीयपा. दाम्बुजराजहंसः श्रीकीर्तिसत्सागरमूरिशिष्यः । आचार्यमिश्राप्तपदानुसारी, मूरिर्जयानन्दसदाख्यया युक् ॥ ३५२ ॥ पारस्कराख्ये नगरे गरीय:-श्रीगूडरादीश्वरार्थसारे । श्रीवार-पार्धाजितचैत्यचित्रे, व्यधायि धन्यस्य चरिघ्रमेवम् ॥३५३॥ इति धन्यमहापुण्य नररत्नशिरोमणेः। जिनधर्म-जयानन्दः, प्रस्तावः पञ्चमोऽस्त्वयम् ।। ३५४ ॥ इति श्रीधन्यचरिते सद्गुरुप्राप्ति-भावाभावदानमृगाङ्ककथाकथनश्रवण-पूर्वभवसन्देहापोह-धर्भरङ्ग-वैराग्यरङ्गलाभादिवर्णनो नाम पञ्चमः प्रस्तावः सम्पूर्णः ॥ ५ ॥

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82