Book Title: Dhanya Charitam Padyam
Author(s): Vijayanandsuri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 71
________________ [ धन्यचरित्र - कथाकृत् - प्रशस्तिः – ] वामेयमीशमनिशं मनसा नमामि, वाचा तथैव वपुषः प्रभया भजामि श्रीनिवलं सुखपुषै शरणागतानां, श्रीशं विशेषसुषमासुधर्म गुणानाम् ॥१॥ पार्श्वदेव ! वरं देहि, पावनेशं सदैव हि । भावशश्वन्नतानेक - भावसद्भव्यमोदकम् ||२|| वृद्धलघुच्छत्रयुग्मम् । वर्षे स्व-विधु-बाणेन्दु [ १५१० ] सम्मिते मासि मार्गवे (क) | शुदिद्वितीया - गुर्वाख्यवारेऽ लेखीदमद्भुतम् ।। ॥ श्रीमसारस्करे मन्जु कसे श्रीसके। श्रीसोडतश्य श्री भीम - राज्ये प्राज्ये श्रिया मिया ॥ १ ॥ श्रीमत्खरतराह्वान - गच्छे स्वच्छश्रियाऽऽश्रिते । श्रीजिनचन्द्र सूरीन्द्र - सन्ताने साधुबन्धुरे || २ || श्रीजिनेश्वरसूरीश - पदेऽभूखिनशेखरः । तत्पट्टे प्रकटाः सन्ति, श्रीजिनधर्मसूरयः ॥ ३ ॥ तत्पादपद्मसेना - नार्येण विधुपक्षिणा | जयानन्देन श्रीपार्श्व - प्रसादाल्लिखितं मुदे ॥ ४ ॥ घावद् धरा सुरघरः सरविर्विधुश्व, तारागणो ध्रुवनिबद्धगतिः सदाऽस्ति । स्वर्भर्भुवस्त्रयमिदं किल यात्रदेव, श्रीपार्श्वचैत्यमपि नन्दतु तावदेव ॥ ५ ॥ अस्मित्यवरे सुरेश्वरनतश्रीपार्श्वतीर्थोत्तरे, श्रीसङ्गेन चतुर्विधेन सुजनैरन्यैरपि प्राञ्जलैः । कार्या शुद्धratat शुभकरी पूजा नतिश्रोन्नतिः, सर्वश्री समुदायिभिः खरतरैरैक्यं विलोक्यं श्रिये ॥ ६ ॥ इति प्रशस्तिः ।

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82