Book Title: Dhanya Charitam Padyam
Author(s): Vijayanandsuri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 1
________________ ॥ ॐ अर्हम् ॥ श्रीखरतरगणावतंसक महाकविश्रीजयानन्द सूरिविरचितम् श्रीधन्यचरित्रम् (पथम् ) ॥ श्रीदेव्यै नमः || श्रेयोलतामण्डनमण्डप श्री - शाखाचतुर्दिक् परिपूरिताशः | श्री आदिदेवप्रथितप्ररूढियात् फलदू जिनधर्मवृक्षः ॥ १ ॥ यथा स्वर्गितरुर्भरीयान् यथाऽद्रिषु स्वर्णगिरिगरिधः । यवाऽन्विषु खीरपयोधिरिष्ट- इतथा पुनर्येषु चतुर्षु धर्मः ॥ २ ॥ धर्मेण लक्ष्मीरसमा समेति, धर्मेण सम्पत्सुखमप्यखर्वम्। धर्मेण मोक्षोऽपि भवेदनन्तो, यतोऽस्ति धर्मोञ जयस्ततोऽपि ॥ ३॥ स धर्म एव प्रथित, जिनेश्वरैर्भास्वरगीर्भिरभिः । सदानशीलोग्रतपःसुभावः, प्रभावसम्भावितमात्रिभद्रः ॥ ४ ॥ तत्रापि दानं प्रथमं प्रथीयः प्रदिष्मुस्कूष्टफलप्रदाय । येनाऽऽदिदचेन मुनौ सुपात्रे ऽजनिष्ट धन्योऽद्भुतशालिभद्रः ||५|| ध्यात्वा परं ज्योतिरनन्वहेतु प्रणम्य सम्यग् जिनवर्षमानम् । गिरां प्रभावाद् गुरुणौतमस्य, ध्रुवेऽत्र धन्यस्य कथाप्रमन्धम् ॥ ६ ॥ धन्यः स पुण्यैस्तुलो गुणौधै-रई तु किञ्चिज्ज्ञतया 1

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 ... 82