Book Title: Dhanya Charitam Padyam
Author(s): Vijayanandsuri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 2
________________ सतः । दानधर्मातिशयात् तथापि, स्क्वाविशुद्ध किमपि मुतः ||७|| पः पात्रदाने रसिकः स्वशक्त्वा स सौख्यपात्र हि दबा स धम् । क्याथ तापेन सुदुःखिनः स्युर्धन्पाग्रजा दानकुतोऽपि यत् ॥ ८ ॥ तपादि मशिम-गृह- सुप्रतिष्ठाप्रतिष्ठितम् । प्रतिष्ठानपुरं स्वरित, स्वस्तिसुस्थं महर्द्धिमत् ॥ ९ ॥ यत्र दुर्ग परैर्ग, खातिका परघातिका । वनानि परितः सन्ति, नन्दनानीव सत्फलैः ॥१०॥ चैरलिम, पताकापक्षपक्ष्मलैः । यत् पुरं रावते राजसेवि सरोवरम् ॥। ११ ॥ यत्र दानी जनो नागो, याचकालिप्रमोददः । दारिथं गहने भिन्ते इस्त विस्तारकारकः ॥ १२ ॥ लक्ष्य-गुणचिन्ता विचारवित् । राशि देषे च सर्वशे विजयी धार्मिको जनः ॥ १३ ॥ इत्याद्यनेकसच्छेक सुविवेकनिकेतनम् । स्वर्भूर्भुवस्त्रयी सार - शोभाप्राग्भारभासुरम् ॥ १४ ॥ जितशत्रुर्नृपस्तत्र नामतः परिणामतः । न्यायवल्लीवनाम्भोदसोदर सुन्दरः श्रिया ॥ १५ ॥ यमुजस्तम्भसम्बद्धा, जयश्रीर्हस्तिनीसमा । नान्यतो याति कुत्रापि विचित्रेऽपि नृपाङ्गणे ।। १६ ।। यत्प्रतापसहस्रांशु त्रिं समुदितो रणे । रात्रौ दिवाऽपि विद्वेषि-ध्वान्तविध्वंसमातनोत् ॥ १७ ॥ पुरा श्रियाश्रितं देवा - भिः श्रीकं संश्रितं ड्रिया । कुचिभगरादागास्, तद् द्र कुलमेककम् ।। १८ ।। सिंहः सत्पुरुषः ये (स्पेन, यत्रेयात् तत्र चार्धति। काकः कपोतः कुपुमान्, जन्मभूमि न मुञ्चति ॥ १९ ॥ तत्कुटुम्बनरा नार्यः, कर्म कृत्वाऽन्यमसु । आजीविका प्रकुर्वन्ति, निर्वहन्ति यथा तथा ||२०|| तस्यैको दारकः सार वारदता विनीतघी । स्वभावेन गुणोदासचित्तो मातुः प्रियङ्करः ।। २१ ।। जनव्या जनितोत्साहो, महादितमतित्वतः । घृत्तये वत्सरूपाणि, चारु धारयति स्वयम् ।। २२ ।। एकदा हिरुद्याने, बस्स चारणकारणात् । निरमो निरगाव गेहात, प्रातरुत्थाय सत्वरम् || २३ ।। तवैवोधानिक कर्तु लघु

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 ... 82