Book Title: Dhanya Charitam Padyam
Author(s): Vijayanandsuri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 10
________________ TIMI दुति सेषां वचः श्रुत्वा, युक्तिठरक्तिमुपस्थितम् । किश्चिद् विमृश्य पितृभ्या, या कृतं निरूप्यते ॥६॥ द्वात्रिंशद् रूपका भाग्य-लक्षणश्रीनिरूपकाः । तेभ्यस्तायां तु पितृभ्यां माणिज्याय धियाऽर्पिताः ॥ ११ ॥ ॥५ 6 पृथक पृथग दिशो गत्वा, कृत्या च ऋयवित्रायम् । लार्भ नौ दर्शयय मोः 1, इत्युक्त्वा प्रेषिताः पुताः ॥ ६॥ परीक्षाव्यमारत्या-गत्य स्थान प्र(य)थेप्सितम् । व्यवहर्तुमथो लमा व्यवहारो हि कामधुक ॥ १३ ॥धन्योऽपि द्रव्यमासाघ, ॐा तन्मान पितरन्तिकात । जगामोहामघी राज-मार्ग वर्गोसमोचमः ॥ ६४ ॥ प्राक् सजीचे प्रयाणं हि, श्रिये फ्रेयं वणिक्सुते।।। ६ मवेति मेण्ढक प्रौद, जग्राहाग्यगुणग्रहः ॥ ६५॥ लास्वा से यापदायातो, राजमार्ग समग्रमुस । राजपुत्रस्तता कोऽपि, समा- 13 # यातः समेण्टकः ॥६६॥ धन्यस्य मेण्ढकं दृष्ट्वा, राजपुत्रस्तमप्रवीत् । योध्येते पुद्धिसो मेण्डौ, परस्परजिगीषया ॥६७ ॥ मरतिपणीकस्य कस स्पृहम । राजमार्गजनान्वर्धा, मेण्डको तावडोकताम् ॥ ६८॥ घासापासप्रपाताय. प्रथम त्वा । द|| महोद्धतम् । शीर्षाशीर्षि महामर्ष, युयुधासे तु मेण्डको ॥ ६९ ॥ युध्यमानेन धन्यस्य, मेण्डकेनोडदार्यता । राजम्मेण्टको जिग्ये, भाग्य हि बलवत्तरम् ॥ ७० ॥ राजाङ्गजस्य मेषेऽथ, भाशेरे विशेषतः । धन्यो जय च दीनार-सहस्र लब्धवान् पणम् ॥ ७१ ।। II सात्योभयमिभ्यात्मा, गृहमागस्य सत्वरम् । तासाय होकयामास, सुपुत्रः खलु तादृशः ॥ ७२ ।। अन्ये तु भ्रातरो भाग्य-वर्जिता धन्यनिर्जिताः । अलाभस्वल्पलाभस्वा भाग्ययोग्या हि संम्पदः ॥ ७३ ॥ पुनर्द्वितीयषेलायो, प्रयोऽध्या भ्रातरोऽयदन । भ्याई परीक्षा क्रियता, श्रेयो द्वित्रिः परीक्षितम् ॥ ७४ | पितृभ्यो पूर्वपुत्रोक्त-माकाकीर्णनिर्णयम् । परीक्षार्थ पुना किश्चित, पर्याकोधि विचारतः ॥ ७५ ॥ एकश्या तु परीक्षायो, धन्योऽभूत् धनकामधुक् । द्वितीयस्यां पुनर्भया-विष्टार्थप्रथनप्रथा ॥७५ ॥ पुनः AKARKERALA

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82