Book Title: Dhanya Charitam Padyam
Author(s): Vijayanandsuri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 27
________________ शनैः ।। ११३ ॥ यथा-सुजानता यदा जानन, मिलन्म(लेदम)लघेतनः । तदा तयोर्महानन्दः, सम्पद्येत चिदात्मतः ।। ११४॥ श्रेष्ठी श्रेष्ठां व मान्या, सन्चागुषमार्थतः हुवाशिणालिया वीक्ष्य, विदेशायोधमं दधौ ॥११५॥ हर्पश्रेष्ठस्ततः श्रेष्ठी, प्रेष्टीकृतवधूवचाः। कलत्र-पुत्रवध्वाप्तः, क्षिप्त(प्र) देशान्तरं प्रति ॥ ११६ ।। मियासुर्वासवेश्मादौ, मुद्रां दया ममत्वतः । द्वार पिधाय सन्ध्यायां, निर्ययौ नगरान्निशि ॥ ११७ ॥ युग्मम् ।। यतः-" शकटं वाटिका गावः, कृषिस्बलनं वनम् । समुद्रः पर्वतो राजा, नव दौर्गत्यशत्रवः ॥ ११८ ।। " श्राम्यन् ग्रामान्तरं ग्रामा-दाक्रमन क्रमशः क्षमाम् | कर्म कुर्वन् परागारे, वृत्तिद्वारेण वर्तयन् ॥११९॥ क्वापि द्वित्राणि घस्राणि, कापि त्रिचतुराण्यपि । चतुःपञ्चानि च क्वापि, पञ्चपाणि तथा क च ॥ १२० ॥ एवं तिष्ठंश्चलन श्रेष्ठी, श्रमविश्रामपूर्वकम् । सकुटुम्बः स्फुट प्राप, कौशाम्बीनगराम्बिकाम् ॥१२१॥ त्रिभिर्विशेषकम् ॥ तां दृष्ट्वा परितः स्पृष्ट्वा, [स्पृष्टा] सजीवनावनिम् । तिष्टासुः कञ्चिदशाक्षीत, साक्षीकृत्य कुटुम्बकम् ॥ १२२ ।। भद्र ! त्रूहि हितं सत्यं, मत्वा तस्वसतरचतः । कथं निर्बहते ह्यत्र, निर्धनस्तद्धनो जनः ? ॥ १२३ ।। यत:-" किं पुरा पूर्वजावास-निरशनैर्विनाऽपि किम् ? । प्रशस्पते प्रशंसाहः, स देशो यत्र जीव्यते ॥ १२४ ॥ " श्रेष्ठिपृष्टमिदं श्रुत्वा, पौरोवादीचरस्विति । भृणु लोकाधृणस्यास्य, पुरस्याऽजीविका नृणाम् ॥१२५॥ यो धनाढ्यो जनः प्रौढ-वाणिज्येन स लाभभुक् । 'वाणिज्यं वणिजां यस्मा-लक्ष्मीलम्भनसाक्षिकम् ॥१२६॥' "व्यवहारस्य संशुद्धि-व जां दुर्लभा प्रभा । यथाऽऽहारस्य संशुद्धिः, साधूनां शुद्धधीधृता ।। १२७ ॥" निद्रव्याणां विनाद्रव्य || | वाणिज्यं तु कथं पृथु ? । वाणिज्याय थनं तेषा-मपि प्रायेण युज्यते ।। १२८ ॥ धनादेव प्रधानत्वं, पूज्यत्वं प्राप्नुयाजनः । | धनहीनः कुलीनोऽपि, न किनिन्मान्यतेऽन्यवत् ।। १२९ ॥ उक्तं च--"नयेन नेता विनयेन शिष्या, शीलेन लिङ्गी प्रशमेन gksekM

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82