Book Title: Dhanya Charitam Padyam
Author(s): Vijayanandsuri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 65
________________ P॥ २७३ ।। एतैरादिभवे दान, ददे यतिनि यत् परम् । मायाविर्भावविकलं, सकलं तत् कलकत् ।। २७४ ॥ तयाहि कथ्यते कथ्य, श्रूयतां तद्भवान्तरम् । ग्रामे कापि पुराऽभूवन, स्नेहेद्धा बान्धवास्त्रयः ॥ २७५॥ कुतश्चित् कर्मणः प्राच्या-दवाच्या ज्ञानिना विना । दारिच नात्यजत् तस्के, सदौकः स्नेहभागिव ॥ २७६ ॥ दारिद्यविद्रुतास्ते तु, हेतुकेतुनिराकृताः। प्रासादा इव निर्देवाश्वकासन्ते न किञ्चन || २७७ ॥ निद्रव्यो दीव्यति प्रायो, न च चश्चापुमानिय । चञ्चाना नु विनोदाय, मुत्प्रमोदाय निर्धनः ॥ २७८ ॥ अयोऽपि भ्रातरस्ते दि, नेहितं क्वापि लेमिरे । काष्ठान्यानीय कष्टेन, चेष्टन्ते काननाननात् ॥ २७९ ॥ चतुष्पथे है कथश्चित ते, काष्ठचिक्रयनिक्रयाः । पोषयन्ति कुटुम्ब स्वं, ' बिडम्बा खलु कर्मजः ' २८. ॥ काष्टेम्यस्तेऽन्यदा प्रापु-रटवीं | स्फुटशम्बलाः । भरानाभत्य तत्कृत्याद , बभूवश्व बमक्षवः ।। २८१॥ सम्भूयाद्वाय मध्याह्ने यो भोक्ता कस्यापि, छायाश्रयमभीप्सवः ॥ २८२ ॥ युग्मम् ॥ तत्राप्यमात्रपुण्येना-रण्ये तेषां तु तस्थुषाम् । प्राप तापाम्बुदस्सन्दः, कन्दो धर्मतरोरिव ॥२८३॥ मासोपवाससंवासः, सदीर्यासमितिस्थितिः । पारणाकारणाति] धामः, क्षमासारमुनीश्वरः ॥२८४ ॥ युग्मम् ॥ मुनिमालोक्य तं वाक्य-प्रमोदामोदमेदुरम् । जट्टषुस्ते प्रकर्षण, कर्षका इत्र वर्षणम् ।। २८५ ॥ मुदमादधिरे दातुं, सामुदायिक शम्बलम् । तेऽहम्पूर्विकया चेद-मदुस्तस्मै सदुत्सवम् ॥ २८६ ।। तदादाय गते साधौ, समाधौ वा सुधानियौ । कुमुदानीव ते मेजु-विसङ्कोचशोच्यताम् ॥ २८७ ॥ पश्चात्तापमवापुश्चे-त्ययं लात्वाऽगमद् वृथा । कुतोऽकस्मादिहागाचा-ऽस्माकमातकपङ्कक्त D॥ २८८ ।। न दायादोन सम्बन्धी, न गोत्री नात्र मैश्यवान । न प्रातिबेश्मिकोऽस्माक-मस्मै तत किं ददे तदा? ॥ २८९ ॥ ॥ युग्मम् ॥ नायं निन्द्योऽथवा बन्यः, साधुर्माधुकरी भ्रमन् । वयमेव पुनर्निन्या, येऽविमृश्य विधायिनः ॥ २९० ।। सर्व मुष्टाउप्पटत

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82