Book Title: Dhanya Charitam Padyam
Author(s): Vijayanandsuri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 68
________________ शुभ्रा, गुणा वा च द्वितीयणा ॥ ३२१ । खण्डश्चाखण्डमाधुर्यो- दायि ताभ्यां तृतीयया । प्राज्यमाज्यं चतुर्ध्या च, व्यतीर्यत | हितोर्जितम् ॥ ३२२ ।। इत्यनेमाभिरियानितविशिरम । समासमायोगाद् , मोगभृत् कर्म निर्ममे ॥ ३२३ ।। "एवं यो यत्र कुत्रापि, प्रस्तावौचित्यकृत्यवित् । दत्ते दान मुदादान, स स्यात् सर्वत्र मोगभूः ॥ ३२४ ॥ हे सुभद्रे ! त्वया मद्रे , यन्मृद्वदनकर्म तत् । न्यबन्ध्यबन्धुरै किञ्चित्, तदाप्यथ शृणु प्रथम् ।। ३२५ । निर्वहन्ती वहन्ती च, काचिद् दासी तु गोमयम् ।। व्यजिजपत् त्रपापात्रा, किञ्चित् त्वामिभ्यसप्रियाम् ॥ ३२६ ॥ त्वं तु प्रायः कृपापात्रा, तदा तां कर्मयोगतः । सतिरस्कारसंस्कारमत्रवीरिति निष्ठुरम् ॥ ३२७ ॥ हे दासि ! कृतकर्माभि-भारं वहसि काऽसि च ? । तत् तदेव कुरूत्तालं, मौनमालम्ब्य | | तदलम् ॥ ३२८ ॥ तेन सा वचसा दूनाऽधूना वाऽमक्ष्यभक्षणात् । तस्थुध्यधोमुखीभ्य, भूयो भूयो हृदापदा ॥ ३२९ ॥ " किं करोति नरः प्रायः, पारवन्धनियन्त्रितः ? । नरकं प्राहुरेवाः , पारतन्यमयन्वितम् ॥ ३३० ॥" | तेनानालोचिताचेन, निदाघेनेव तल्लिका । शालिभद्रानुजाऽपि च, वाहिता हन्त ! मृत्तिकाम् ॥ ३३१ ।। " समों वास | मथों वा, गर्वसर्वस्वपर्वतः । साहङ्कारो नरः कर्म, चिनोति ननु नीचकैः ॥ ३३२ ॥ ततो धर्मार्थिभिः किं वा, कर्मा18|| थिभिरिहोत्तमैः ! वचनेनाप्यकारः, कर्तव्यो न मनीषिभिः ॥ ३३३ ॥" निशम्येति गिर सूरे-निरस्तस्त्रान्तसंशयाः। विनम्य च गुरु तेऽथा-भूवन वेश्म-यियासवः ।। ३३४ ॥ इत्येचं संशयादि विषमतमगति मोहमालानुकूल, मिचा छित्वा च सम्यम् जिनवचनलसद्देशना-पन्युपास्या । जात्याख्यानविधानाः स्थितवति महति श्रीगुराविन्द्रभद्रे, धन्याद्या भाविभद्रा निजनिजसदनान्यापुरामप्रबोधाः ॥ ३३५॥ धन्याख्यानमिदं विदम्भसुहृदः श्रुत्वा गुरोरादितः श्रीकीर्युत्तमसागरात् सुमनसामानन्दकन्दाम्बु. CAREEREOGADARA

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82