Book Title: Dhanya Charitam Padyam
Author(s): Vijayanandsuri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 69
________________ दाः । मन्याः श्रीजिनधर्मशर्मकमलामालिङ्गय संसर्गतो, योग्या जिष्णुमनोरथाः पृथुपथा जग्मुर्जयानन्दताम् ॥ ३३६ ।। आश्चर्येश्वर्यवॉर्जितसुकृतकृतः कान्तकान्ताभिरामः, कामोद्दामप्रधानः सुभगशुभगमोगमोगीन्द्रभद्रः 1 निस्तन्द्रः श्रीसमुद्रः सुषमसुखमयं कालमालम्बमानो, धन्यः पुण्यप्रभावादभवदतिधनी सौख्यनीतिप्रणीतिः ॥ ३३७ ॥ यथा यथावद्गुणराजिराज्य-विधाज्यमानस्य मनस्यवश्यम् । वैराग्यसङ्गः समस्त शस्तः, प्रियासुभद्राऽश्रुविलोकनेन ॥ ३३८ ॥ श्रुत्वा तदास्पादतिवश्यशस्य-श्री शालिभाटस्य निरागमाल ! सामाणि मेन सहैत दैचादरीचकार व्रतभारमारात् ॥ ३३९ ॥ तत सर्वमुमविसुप्रसिद्ध-श्रीशालिभद्रस्य कथाप्रबन्धात् । ज्ञेयं तु विज्ञैरिति भूरिभावं, विभावनीयं च शिवाय भ्यः ॥ ३४०॥ व्रतदानात पश्चाचरमजिननाथा दवितर्थ, द्वयोः साध्वोधन्याभिधसुविधिशाल्योरनुकलम् । क्रियाकाण्डं चण्डं सदृशमभवद् भावविभव-प्रभाक्प्राम्भारात् तदखिलसुहा खायास्तु सुधियाम् ॥ ३४१ ॥ किश्चित् प्राच्यं सुवाच्यं किमपि नयमदो मोददै संविदाय, किश्चिज्ज्ञात्वा गुरूगामनणुगुणिमुखात हा संमुखादागमोक्तेः । क्लृप्तं विज्ञप्तिरूपं निरुपमिति तयोः साधु साध्योः प्रबोधात, खेन्द्रिविन्द्राख्यवर्षे १५१०] बहुलशुदिरविधित्रयोदश्याम् ॥ ३४२ ॥ श्रीवशाखासुखसान्द्रचान्द्र-कुले विशालेऽस्ति सुधर्मनाम्नः ! श्रीवर्धमानान्वयवंशरत्ने, जिनेश्वरः सूरिरभूत् प्रभाभः ॥ ३४३ ॥ श्रीविक्रमान्नृिपतेः पयोधि-द्विग्वेन्दुवर्षे[१०२४]Sणहिलाहपुर्याम् । श्रीदुर्लभाधीशसदस्युदारं, दधे, विधि स्वारतराख्यमुख्यम् ॥ ३४४ ॥वभूव तस्माझिमचन्द्र सूरि-पट्टोत्कटाभोऽभयदेव सरिः । नवावृत्तिर्विवृतेस्ततान, यः सर्वशोभा जिनशासनाङ्गाम् ॥ ३४५॥ तदीयपट्टोदयभूधरान-सहस्ररश्मिस्तमसांप्रणाशी C क्रियाप्रधानाद्भुतघीनिधीशः, सूरीधरः श्रीजिनवल्लभाः ।। ३४६ ॥ ततो बमूवातिभवो नवोधद्योगीन्द्रचूडामणिरस्ततन्द्रः।

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82