Book Title: Dhanya Charitam Padyam
Author(s): Vijayanandsuri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 67
________________ पश्चात्तापं तन्वते पुण्यहीनाः । भाग्यादाप्तं यानपात्रं पयोध, त्यक्त्वा झम्पामापदे से ददन्ते ॥ ३०६ ॥ दानोत्थपुण्यं न तु भाग्य, विनोति भावेन हृदि प्ररूढम् । स भाग्यहीनः खलु योऽस्वभावः, ' क्षीरं न कुक्षौ शुनकस्य तिष्ठेत् ॥ ३०७ ॥ पाप नैव कार्यः कदाचिद् दत्त्वा दानं दायकैः पुण्यपात्रे | किन्त्वप्रान्तं दानकल्पद्रुमोऽयं, प्राञ्चन सेच्यो भावपीयूषसेकैः ॥ ३०८ ॥ एवं धर्मे भावयुक्ति विविक्ता, व्यक्तं कुर्युर्वर्यमैश्वर्यधुर्याम् । प्राय देहेऽनादिना वै न जग्ध, स्निग्धं पुष्यै मम्भवेनान्यथेत्थम् ॥ ३०९ ॥ पनिक दायि... -रूपम्य वतितुमुदेवान्य........ | ज्यग्नज्वंद्रमात्रकी घटनकरं नित्यंगासर्व... जयति सतां शस्यत वश्यम् (१ ) ।। ३१० ॥ एवं सद्भाव-दुर्भावां तत्तद्भ्रात्रयीकथाम् । कथ्यावस्थिते साधौ, धन्यपृच्छा यदृच्छया ।। ३११ ॥ अथ विज्ञप्तिमातेने, विनयानत्रकाका । सुभद्रा भद्रभावार्द्रा, चक्लीव सुमनस्विनी ॥ ३१२ ॥ पप्रच्छ वत्सलं सूरि-पुङ्गवं रङ्गदुत्सवम् । शालिभद्रभगिन्याऽपि मया व्यूढाऽस्ति मृत कुतः १ ॥ ३२३ ॥ प्रास्तां गुरवस्तेऽथ शुभे ! शृणु भवं स्वकम् | यदर्जितं त्वया कर्म, मृत्तिकावनावहम् ॥ ३१४ ॥ धन्योऽभवत् पुरा यद्धि, वत्सपालस्तु बालकः । चारयन् वत्सरूपाणि, निजवृत्तिविधित्सया ।। ३१५ ।। यूयं तदा चतस्रोऽस्य, प्रातिवेश्मिकतामिताः । सोमश्रीमती पुष्प- वती सौभाग्यमञ्जरी || ३१६ ॥ धन्येन तेन तु कापि, वीक्ष्य क्षीरात्रलिप्सुना । प्रार्थिता जननी स्वीया, ययाचे भोजनं हि तत् ॥ ३१७ ॥ तदा तदपि पुत्राय, भक्तं दातुमनीश्वरी । रुरोद जननी तस्य, 'स्त्रीणां बालस्य तद् बलम् ॥ ३१८ ।। तदाकर्ण्य सकर्णास्ता, मिमिलुः प्रातिवेश्मिकाः । सदयाश्चाभवंस्तस्यां तद्बाले च विशेषतः ।। ३१९ ।। ताश्चतस्रोऽपि तत्काल - मालम्बितदयारया[:] । तयोर्बभूवुर्भूयिष्ठ - कृपाः स्युरहि (?) साहसः || ३२० ।। तास्वेकया ददे दुग्धं, स्निग्धं चित्तमिवोचितम् । वन्दुला ददिरे

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82