Book Title: Dhanya Charitam Padyam
Author(s): Vijayanandsuri
Publisher: ZZZ Unknown
View full book text
________________
-
-
-
साधु-लिप्सासिन्धुरितोऽधुना । वयं मूर्खाः क्षुधा शुष्का, भविष्यामो मुधाबुधाः ।। २९१ ॥ पश्चात्तापोपसन्तापा-स्ते ययुनिजमन्दिरम् । तेन दानानुभावेन, किञ्चिच्च धनिनोऽभवन् ।। २९२ ॥ भावादभावतो दानं, प्रायः पात्राय बोधये । ततः प्रदेयं तदानं, दानाद् मावोऽपि (वि)भाव्यते ॥ २९३ ।। कदाचिदन्यदा ते तु, पात्रे दवाऽशनादिकम् । सानुतापाः पुनश्चासन् , भवितव्यप्रतो- 8 दिताः ॥ २९४ ॥ पूर्ववत् तादृशं दानं, दत्चा पात्रेऽनुतप्य च । धर्ममाराध्य विश्रद्ध, सुश्रद्धं वा पुनः कचित् ॥ २९५ ॥ पूर्णीकृत्य तदायुस्ते, वयोऽस्ते वार्धके गताः । तत्तानिजोपात्त-धर्माधर्मद्वयावयः ॥ २९६ ।। स्वल्पव्यिन्तराबास-मासेदुरुदयास्तदम् । 'व्युप्यते यादृशं क्षेत्रे, तादृशं फलमाप्यते । । २९७ ।। व्यन्तरायुरपि प्रान्त्य, तत च्युत्वा यथाक्रमम् । भ्रातरस्ते त्रयोऽभूवन , भवतो भवतोय ते ॥ २९८ ।। सुपात्रदानतः श्राद्ध-कुले ते धर्मसङ्कले । त्रयः समुदपद्यन्त, विद्यमानास्तवाग्रजाः ॥ २९९ ॥ तत्ताग्दान-भावाभ्या-मभ्यावृत्तिप्रवर्तितः । लक्ष्मीरेयामलक्ष्मीवा, विधुद्वद्दर्शनाशदा ॥ ३०॥ लक्ष्मीः कादम्बिनीवाल, लीयते च विलीयते । पूर्वोपात्ताघवातौघ-भावाभावेन भृस्पृशाम् ॥ ३०१॥ कादम्बिनीव कमला कमलाचलाs | सम्पद्यते सुखसमाश्रयसंश्रयाय । पेत् पूर्वकर्ममरुता स्फुरता नितान्त-मातन्यते भववता महता हताशम् ॥ ३०२ ॥ दानक्षेत्रधरा | शुभा सुरतडित-प्रोल्लासशश्वत्स्तुति-प्रत्युत्पन्नसदृर्जगर्जनमनः सत्केतका धान्यदः। भावाब्दोऽद्भुतश(स)स्यदः प्रतिपदं सम्पद्यते सम्पदे, पश्चाचापमरुन घेद् गुरुवरं दूरं निरस्यन्न तम् ॥३०३॥ येऽन्येऽपि दात्वा (दत्त्वा) मुनिपुङ्गन्येभ्यो, दानं तु पश्चादनुतापमापन । ते दुःखदौर्गत्यगतिं लभन्ते, यथैव धन्यस्य सदग्रजास्ते ॥ ३०४ ।। "दान देयं सद्यथाशक्ति युक्त्या, भावो भाव्यो नव्यनव्यो विभाव्य । पश्चात्तापो नैव कार्यों निवार्यो, यस्मात् सर्व निष्फलं स्यादल तत् ॥ ३०५ ॥ " उक्तं च-" दानं दवा ये मुनिभ्यस्तु पूर्व,

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82