Book Title: Dhanya Charitam Padyam
Author(s): Vijayanandsuri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 50
________________ कुर्युस्ते स्युः शिवास्पदम् ॥ १८ ॥ पुनर्मुनिवरः प्राह, महाघोधविधित्सया । पृच्छया श्राद्धधर्मस्थ-धन्यादीनामिदं मुदे ॥१९॥ दानपुण्यवनप्राञ्चत-सेचनाम्बुधरोद्धराग | व्याख्याद् विख्यातिमुत्सङ्गा, मृगाङ्कस्य कथामथ ॥ २० ॥ ___तथाहि महिमाऽऽकीर्ण-दानश्रद्धानशोभिना । श्रूयतां श्रवणश्रेणी-श्रव्या तस्य कथा प्रथा ॥ २१ ॥ संसाराम्बुधियान, 13 दानं ददतेऽत्र ये सुपात्रेभ्यः । ते नर-सुर-शिव- सौख्यं, सुलभन्ते इंसपाल इव ॥ २२॥ वाराणसी वरा पुरी, मकरध्वजभूपभः । तत्र चित्रदसम्पमान , श्रेष्ठी सन्मकरध्वजः ॥ २३ ॥ तस्य स्वयंप्रभेत्याख्या, श्रेष्टिनी श्रेष्ठचेष्टिता। तत्पुत्रोऽभून्मृगावाः , प्रहः पित्रोरविद्धलः ॥ २४ ॥ तं बाल्येऽध्यापनार्थायो-पाध्यायाथार्ययत् पिता । 'सौ माता-पितरौ सत्यौ, यौवं पाठयतः । ॐ सुतम् । ॥ २५ ॥ इतश्च नगरेऽत्रास्ति, श्रेष्ठिशिष्टो धनञ्जयः । तदङ्गजा प्रजासज्जा, पथावत्यस्ति शस्तधीः ॥ २६ ॥ तत्रैव || दिवसे साऽपि, प्रापिताऽध्ययनर्धये । 'पुत्रिकाऽपि तु पितृभ्यां, प्रायोऽध्याच्या श्रिये धिये ॥ २७॥' तयोश्च तुल्ययोल्यगुण-रूप-वयः-श्रिया । साक्षात सख्यमभन्मुख्य, ज्योत्स्ना-ज्योत्स्नावतोरिव ॥ २८ ॥ खाद्य स्वाचं तथा भोज्य, पाय्यं सव- 31 स्तु वस्तुतः । सौ तु सम्मय भुञ्जाते, पुंजातेः प्रीतिकृत त्वदः ॥ २९ ॥ कुत्रचिद् दिवसेऽन्यत्र, पद्मावत्या गृहस्पृशि । धनजयेन । तत्पित्रा, पुत्रीक्रीडार्थमर्थवत् ॥ ३० ॥ कपर्दाशीतिप्रमितः, पण प्रैपि सुताकते । तद्वयस्थमृगाकेन, विश्रम्भाभितवसा ॥३१॥ भोज्यं पणकपर्दाना-मानीयानीय भावतः। भूक्तमेकाकिना तेन, बाल्यलौल्यवता सता ॥ ३२ ॥ त्रिभिर्विशेषकम ॥ पद्मावत मुपेताया, मृगाङ्केनोदितं हि तत् । तया रुषितयाऽभापि, कृतं सुष्छु त्वया न भोः ! ॥ ३३ ॥ यदि ते मेऽन्तिके सन्तोऽभधिज्यस्तरकपर्दकाः । तान विक्रीय ततोऽहं त्वकारिष्य भूषण क्षणात् ॥ ३४ ॥ एवमेव स्वया व्यर्थ-मप्रभ्युदरिणा कथम् ।।

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82