Book Title: Dhanya Charitam Padyam
Author(s): Vijayanandsuri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 61
________________ GE सुप्तस्य, साहसास्य वश्यगः । स्नेहेन प्रक्षयत्यंही, हीमान संवाहनावहः ॥ २०८ ॥ साहसास्य पादान्ते, दाम्लेच्छं तस्य । पश्यतः । न क्षीयते घृतं न्यक्षं, दुःखितस्य यथा दिनम् ॥ २०९॥ कुमारः साहसाङ्कस्तु, सुप्तः कपटनिद्रया । विलोक्यति | कोऽयं, किमतः परमित्यतः ॥ २१० ।। स कचालकमुत्पाट्य, मृगाको रङ्कचेष्टया । पयःपिपासुवत् त्वाज्य, पपौ प्रौढोऽपि मूढबत ॥ २११ ॥ कुमारेण ततः प्रोचे, सोऽचेतन इवोचितम् । रे पाप 1 किं पपे पाद-संवाहनघृतं शृतम् ।। २१२॥ इत्युक्या लखया हत्या, स बभापे विभाषया । सब किं क्रियते हि, किरस्येव देवतः । ॥ २१३ ॥ दोपान मगाठून, दिने विच्छापता यता । विज्ञत्त्वमिति सक्षित, साहसाङ्कस्य मास्वतः॥ २१४॥ त्वत्करामास्वराः वैर, तमस्काण्डनिराकृतः । मत्पृष्टि रोचते तत् कुरूत्तरम् ॥ ॥ २१५ ॥ ततस्तेन प्रशस्तेन, कृषापरवनात्मना । कृत्वा स्वं रमणीरूपं, विश्वरूपनियोपमम् ॥ २१६ ॥ Sil भुजे सौख्यभुजे धृत्वा, पर्यवेस न्यवेश्यत । प्राञ्जला प्राञ्जलिः पश्चाद्, व्यजिनपदिदं हि सा ॥ २१७ ॥ युग्मम् । स्वामिन् ! त्वदमिमानेन, विमानेन, विपद्रुचा(द् ध्रुवम्) । विरूषं तेऽकृताकृत्य, तत् क्षन्तव्यं क्षमानिधे ! ॥ २१८॥ मुदितेनाथ तेनोक्तं, | युक्तियुग वचनं शुचि । हे भद्रे ! शीलसद्भद्रे !, धन्योऽहं पुण्यवानम् ॥ २१९ ॥ यस्य धर्मवयस्येयं, वर्षा भार्या मवादशी । दृश्यते शीललीलाली, जाता ख्याता प्रभावभूः ॥ २२० ॥ युग्मम् ।। राजाऽपि ज्ञापितोदात्त-सत्कव्यतिकरोल्कहत् । श्रुत्वा समागतस्तत्र, चित्रवान प्रोचिवानिति ॥ २२१ ॥ अहो ! सचमहो ! सत्य–महो । तत्वमहो ! मतिः । विद्यते विद्ययाऽद्यापि, पुं-स्त्री- | रत्नधरा धरा ॥ २२२ ।। नृपेणाथ पृथुन्याय-वताऽवेत्य यथातथम् । मृगाकेन तदात्तेन, व्यवायत कुमार्यपि ॥ २२३ ।। स्था. RECESSA

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82