Book Title: Dhanya Charitam Padyam
Author(s): Vijayanandsuri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 59
________________ नाई करोमि रे पाप !, त्वद्वचः पापाकिमम् ।। १७३ || परमधाधुना सद्यः पापं ते पाकमागतम् । पतिष्यति शिरस्येव, रे वराक ! स कालतः ।। १७४ ।। ब्रुवाणामिति तां कन्या - मन्यायी स स्वमन्युतः । करे धृत्वा तु तामाह, स्मरेष्टं सुष्ठु निष्ठुरे १ ॥ १७५ ॥ अत्रान्तरे चरेप्पोराः कुमारः सारविक्रमः । प्रकटीनूय प्रोवाच तं चौरमचिरादिति ॥ १७६ ॥ रे ! दुरात्मन्भरं क्रूर 1, कन्यां हंसि नृशंस है । कथं सिध्यति ते खड्ग-छुट्यत्कच्छस्य कुत्सितः १ ॥ १७७ ।। तन्मुक्तः कुमरे खङ्गः, क्वापि चास्फल्य बल्यपि । काष्ठखन इव लयो, भभो मोम्मन ॥ १७८ ॥ ततो मद्गरमुद्यम्य तं धावन्तं क्रुषोध्घुरम् । कुमारः पादधातेन, पातयामास लासतः ||१७९॥ निहृत्य मुष्टिभिः सुष्ठु तं कारस्यति पदपाणिभिः । मयूरबन्धात् सोऽबध्नात्, त्रुट्यत्सन्धि त्रटत्स्नसम् ॥ १८० ॥ युग्मम् । कुमारी च तथाऽऽश्वास्य, विश्वास्य च वरादरम् । पिधाय च गृहद्वारे, निरगादात्तकन्यकः ॥ १८९ ॥ प्रातः सदसि गत्वा च स नत्वा प्राह विभुम् । राजन् ! पुत्रीं गृहाणेमां, क्षेमवांश्च भवामितः ॥ १८२ ॥ पुण्यश्लोकाय ते लोका, विलोक्यालोक्यलोकनैः । स्वं स्वं त्रस्तु व गृहन्त्व-निवाच्च व्यजिपत् ॥ १८३॥ युग्मम् । राजा चमत्कृतवान्तः, श्रा ( स्त्रा)न्ते भ्रान्तोऽभवच यः । तत् तथा कारयामास, समासेन समादिशन् ॥ १८४ ॥ चौरमानाय्य चामा (न्या) ध्य- निवृत्त्यै न्यायवान् नृपः । सकृपः कल्पयामास, सुरूपां कुद्धिर्नी च ताम् ।। १८५ ।। तस्मात् पुनरपस्थाप-तालोवाटकरीं द्वयीम् । विद्यामादाय विषयात, स तं च निरासयत् ।। १८६ || एवं विद्यावते तस्मै, साहसाङ्काय रंहसा । राज्ञा हिरण्यरेखा सा - दायि पूर्वमुदीरिता ।। १८७ ॥ अत्रान्तरे परद्वीपात्, सिंहलाद् दैवयोगतः । वसून्युपाये तत्रागान्मृगाङ्कः पोतसापः ॥ १८८ ॥ गृहीत्योपायनं सोऽपि साहसाङ्कमुपाय | cer साहसानो-शलक्षि च तदेक्षणात् ॥ १८९ ॥ त्यक्त्वा शुल्कार्धमूचे स, कार्य चौर्य न शुल्कगम् । विलोकितुं च

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82