Book Title: Dhanya Charitam Padyam
Author(s): Vijayanandsuri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 58
________________ LCSHESARKACHAR यथेप्सिसधनं ततः ॥ १५७ ॥ भ्राम्यतीति पुरेपारं, पटहे पटहेतवे । न कोऽपि रोपितप्रीति, पटहं तमपस्पृशत् ॥ १५८ ॥ साहसी साइसाकोस्लो, श्रीपथे सञ्चरमथ । प्रास्त्राक्षीत पटहं दाख्या(क्ष्या द्, वीक्षाऽऽपभजनेक्षितम् ॥१५९॥ यतः-"अर्थपाठश्च | कुष्ठश्च, दश्वो दुष्टोऽपि निष्ठवत् । रहन्ति छन्नं न कापि स्वब्दाच्छमोदितार्कवत् ॥१६०॥" सतां प्रीतिर्मत(मति)श्वाप्य-भोगेऽपि || शुभगा शुभा । निधानस्थाऽपि किं न श्रीः, सुस्थिरं कुरुते मनः १ ।। १६१ ॥ ततो राजसमीपे स, गत्वा नत्वाऽवदन्नृपम् । विषण्णो भव मा भूप!, स्वरूपं भज भूयते ! ॥ १६२ ॥ तव पुत्रीमई मित्री-भूतस्त्वत्पुण्यभूतितः । समानयामि श्रीराम सखि-ला वजनकात्मजाम् ॥ १६३ ।। इत्युक्त्वा स गृहं गत्वा-ऽनुचरानाह साहसात । भाण्डागारगुरुद्वार-मुद्वारं रक्ष्यमद्य तत् ॥१६॥ निभृतं स्थेयमप्रेय-चौरमाशङ्कय सञ्चलम् । न पूत्कार्यमितरस्थैर्य, शिक्षयामास चेति सान् ॥ १६५ ॥ युग्मम् । स्वयं सस्मार तां विद्या-मदशीकरणक्षमाम् । परविद्याच्छिदि विद्यां, दध्यावध्यात्मिवत् स च ।। १६६ ।। स चौरस्तत्प्रतिज्ञा तां, श्रुत्वा गत्वा च तं ४ प्रति । तालोद्धाटकरी विद्या-मपस्वापनिका स्मरन् ।। १६७ ।। तस्य वेश्म विषेशाशु, वस्तु जग्राह चाहितः । निर्जगाम थियो । हामा, थाम स्वं यातुमुद्यतः ॥ १६८ ॥ कुमारस्तु धियोद्वारो, लमस्तत्पृष्ठ एव सः । खमभाग निर्ययौ पुर्या-स्तत्पातालगृहं गतः । ॥ १६९ ॥ चौरो धनं धनस्थानं, नीत्वा मुक्त्वा च यत्नतः । राजपुत्रीसमीपेगाव, तां च प्रोवाच चञ्चलः ॥ १७० ॥ सुन्दरि ! त्वरितीभ्य, भयो मत्कथितं कुरु । प्रमदा(अपला)सु बलात्कारः, क्वापि न क्रियते यतः। ॥१७१ ।। कृत्वेति हेतुना नाह, ट्र बलात्कारं करोम्यरम् । कामशास्त्रे यतः प्रोक्तं, 'स्त्रीषु मादक्माचरेतु ' ॥ १७२ ॥ भृतमन्युस्ततः कन्या, प्राह साहसवन्मनाः ।

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82