Book Title: Dhanya Charitam Padyam
Author(s): Vijayanandsuri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 60
________________ RELA तत्पोत-मापपात स्वयं स्यात् ।। १९० ॥ विदन नन्दगति नन्या, दानचौर्यादि विद्यया | गत्वा पोतान् व्यलोकिष्ट, शिष्टदोषिक | * वत् स्वयम् ॥ १९१ ।। तदुक्तादधिकं वस्त. विलोक्य क्रोधर्धरः ।। काघदुधरः । स तमाह महादुष्ट, प्रागपि सातवृत्ततः ।। १९२ | रे ! त्वया | | सातिरेकेऽपि, दानार्धेऽपि कृते सति । किं दानचौरिकाकारि, न्यत्कृतव्यवहारिता ? ॥१९३॥ स ततोऽहिप्रहारेण, हारेणेव क्रुधः । स्त्रियः । निजन्ने गतविनेन, साइसाङ्केन मस्तके ॥१९४।। तत्सर्वस्वं गृहीत्वा तं, संगृह्य च महाग्रहम् । निन्ये स्ववेश्म निगडै-निगध्य निहितो रहः ॥ १९५ ॥ प्रत्यहं क्रियते तस्य, कम्बामिस्ताडनं पुनः । प्सानं पर्युषितं चोष्णं, वारिपानमवारितम् ॥ १९६ ॥ 8 दुःखमेव विषहते, मृगाको मृगवद् शिश! कदाचिन्द्रागिरिमा निको बन्धुर जतः ॥१९७॥ स सेवां साइसाङ्कस्य, कुर्वस्तिपति शिष्टवत् । साशझं साहसाई स, पश्यन् वक्तुमपारयन् ।।१९८॥ चिन्ताविधुरितस्वान्त-श्चिन्तयत्येवमेव सः । पद्मावती किमेपा न, परावर्तितरूपभृत् १ ॥ १९९ ॥ पुनः स्वचितं तद्धान्ति, निवारयति सान्तरम् । 'यच्चित्तं नयने चैते, जातिस्मृतिवती स्मृते' ॥ २०० ॥ गतेध चिरकालेऽथ, विचा(का)ले प्राप्तवत्ययि । साहसाई स चाह स्म, विस्मयापनमानसः ॥ २०१ ।। स्वामिन् ! प्रसघ मां मुञ्च, बन्धूनां मिलनाय यत् । गच्छाम्यहं महासत्व !, सत्वरं हि त्वदाज्ञया ।। २०२ ॥ प्राहाथ साइसाकस्तं, न त्वां मुश्चामि वञ्चकम् । सापराधमिव व्याघ, गुणमार्गोपसर्गदम् ॥२०३॥ स पुनः प्राह पुण्याह !, स्वामिन् ! केनापि हेतुना । प्रकारेण च मां मुश्चन्स्यसिस्पर्शमिवादिश ॥ २०४ ॥ तेनोक्त युक्तितो मत्क-पादयोः पलमात्रकम् । यद्याज्यं शोषस्येष(३), मुश्वामि त्वां तदाऽऽपदः ॥ २०५ ।। तेन प्रोक्तं तथैवेति, पारवश्यक्ता सता ।' यतो नरकसङ्कासं, परायत्तत्वमुत्तरम् । ॥ २०६॥ ततः पलप्रमाणाज्यं, कृत्वा कचोलकेऽचलत् । साहसाङ्कः समं सेना-स्वाप्सीच सदनोपरि ॥ २०७॥ मृगाः सोऽपि

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82