Book Title: Dhanya Charitam Padyam
Author(s): Vijayanandsuri
Publisher: ZZZ Unknown
View full book text
________________
हैं। 'श्रीचरित्रं यतचित्र, सपत्वाकुरते जगत् ।।१४०॥ चौरोऽपि शु(शम्मलीसन्धा, श्रुत्वा सञ्चाधिको धिया । माररूपः सशृङ्गारो, II | रात्री तद्गहमार सः ॥१४१॥ पारावारि सन्चाहि-मायाश खेटिकाम् । प्रहत्य मुष्ट्या सरली-चक्रे रूपामरीमिव ।।१४।। III
तया विस्मितया त्वेत्य, विज्ञप्ता शु(शामली शुमे! । स्वामिनि ! द्वारि चेदृक्षो, दक्षः कोऽप्यस्ति शस्तना॥१४३।। येनाहं सरली-IX चक्रे, हत्वा सुष्ठ स्वमुष्टिना । चमचके ततो वेश्या,वश्यालस्या कुकर्मसु ॥१४४॥ शु(श)म्मल्या स तदाऽऽद्भूतः, पुरुहत इबादरात् । जगाद तामहं सर्व-कलासु कुशलोऽस्म्यलम् ॥ १४५ ॥ ततः साऽऽह नता स्वच्छ !, वत्स ! मां तरुणी कुरु । पुनर्थन जन सर्व वयामि दिवानिशम् ॥ १४६ ॥ ततः स औषधं दचा-वादीदेवमतः परम् । त्वयाऽपवरकस्यान्तः, प्रविश्य स्थेपमास्थया ।।१४७॥ सम्यग नियम्य तद्दारं, भक्ष्यमौषधभिक्षुवत् । प्रभाततश्च तरुणी, भविष्यसि सुरी वरा ॥ १४८ ॥ तद्गृहात सर्वमादाय, गतोऽहाय क्वचिच्च सः । कु(य)तो मुहर्ततो धू-धूयते यखिलं किल ! ॥ १४९ ।। ततश्च प्रातरायाता, शुभाशा शु(श)म्भलीसुता । खरं खरीस्वरं श्रुत्वा, हत्या चात्मानमात्मना ॥ १५० ॥ रुटद् विपाठ्य तद्वार-मकामैक्षिट रासभीम् । काकूयमानामधिकं, कर्णस्फोटस्फुट कटु ॥ १५१॥ युग्मम् || विखिनमानसा दीना, तस्थावस्थानदुःस्थिता ! धूर्त(धू)टस्तु कस्याये, समाचटेऽन्यमुष्टात् ?
॥ १५२ ॥ यतः-"दद्वारः स्थविरो घृ(५)-छत्कु(ठक्कु)र: स्थानभू(भ्राटकः । रणनष्टोऽया (घ)टो, मुटोऽष्टौ स्युरधोदशः ॥ ॥ १५३ ॥ " तदा परिच्छदैछन्म-मस्या यत् रोरुदीत्यदः । 'चौरमाता मुख कोष्ठयां, न्यस्य रोदित्यवश्यतः ||१५४|| पुन
दिने तु कस्मिंश्चि-नृयपुत्रीमपि द्रुतम् । जहे हिरण्यरेखाऽऽख्या, सुबुद्धि दुष्टकर्मवत् ॥१५५।। ततश्चानन्तरं राजा-दीदपत् पटई 3 पुरे । एतदुरोष्य सोमपं, सत्रलोकमभि स्फुटम् ॥ १५६ ॥ यो मत्पुत्रीमिमामिष्टा-मानयेच्छलबगलात । तस्मायस्मि ददाम्येतां

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82