Book Title: Dhanya Charitam Padyam
Author(s): Vijayanandsuri
Publisher: ZZZ Unknown
View full book text
________________
श्रद्धा - दानं न भवन्ति स्तोकपुण्यानाम् ॥ २ ॥ " धन्यस्य सर्वस्वभ्रातृ - मैत्र्यैकश्यमुपेयुषः । यत् पुनः शुभमुद्भूतं तदशेष प्रकाश्यते ।। ३ ।। अथान्यदाऽऽययावत्र, पुरे प्रवरसंवरः । चतुर्ज्ञानरदो दान्तः क्षमा-नु( मुक्काविविक्तियः ॥ ४ ॥ दानधर्मोदिताप्रान्त - मधुत्रतकृतप्रियः । साधुपञ्चशतीयथ- प्रथितः सद्गतिस्थितिः || ५ | विवेक - सेना - शृङ्गारः, सारसद्धर्म-सत्क्रमः । धर्मघोषाभिषः सूरि - सिन्धुरो बन्धुरोदयः ॥ ६ ॥ त्रिभिर्विशेषकम् ॥ तं तत्रायातमाकर्ण्य, कर्णामृतमित्राहृतम् । धन्यः सम्राटको हर्षोत्कर्ष वर्षाम्बुदोऽभवत् ॥ ७ ॥ महोत्सव महातत्य, नितान्तोत्तमदानतः । स भ्रातुत्रितयोपेतोऽभवद् वन्दितुमुद्यतः ॥ ८ ॥ कुटुम्बाडम्बर- भ्रातृ-जाया-जायाष्टकान्वितः । वन्दितुं प्रययौ धन्यो, 'धर्मस्य खरिता गतिः ॥ ९ ॥ भक्तियुक्ति गुरुं नत्वा, तभीतया तया । प्रतिपत्तिपुरस्काराद्, धन्यथाग्रेऽस्य तस्थिवान् ॥ १० ॥ अस्पृष्टभूपृष्ठ - मिष्टमानम्य सद्गुरुम् । धन्यः शुश्रूषुरास्ते स्म, ललाटघटिताञ्जलिः ॥ ११ ॥ " उरसा शिरसा दृष्ट्या, वचसा मनसा धिया । पद्भ्यामथ कराम्यां बा, प्रणामोऽष्टाङ्ग उच्यते ||१२|| " तद्भ्रातरोऽपि चारोध(य) श्रद्धां मनसि साञ्जसम् । गुरोरुपाविशन्नग्रे, देशनां श्रोतुमिच्छवः ॥ १३ ॥ धर्मघोषाभिधः सूरि-धर्म घोपान्वितोऽब्दवत् । भृशं ताण्डवयामास, सोल्लास भव्य - केकिनः ॥ १४ ॥ भो भव्याः ! शृणुत श्रव्यां, देशनां क्लेशनाशिनीम् । चतुर्मुखजिनाधीश - रास्ता मस्त भवभ्रमाम् ॥ १५ ॥ " देयं दानं हृदः शुद्धया सुपात्रे मात्रभावतः || शीलं शील्यमिह श्रीलं, कीलं मोहमहीशितुः ।। १६ ।। तपस्तप्यं तमः क्षप्यं, यथाशक्ति प्रशक्तितः । भावो भाव्यो भवाश्राव्यो, धर्मोऽस्त्येष चतुर्विधः || १७ || धर्म चतुर्विधं शुद्धं, बालावालाच ये नराः । दुःस्था वा यदि वा सुस्याः,
५

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82