Book Title: Dhanya Charitam Padyam
Author(s): Vijayanandsuri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 53
________________ द्वीपमाफ्तत् । सपस्विनीव सा तस्थौ, गिरिकन्दरमन्दिरम् ।। ७१ ॥ तत्र चित्तविनोदाया-पनोदायापदंडसम् । श्रीयुगादिजिनस्याधाद् , विम्ब लेप्यमयं सुधीः ।। ७२ ॥ परमेटिनमस्कार-पुरस्कारमनारतम् । विधिज्ञा विधिवत् पुष्प-फलैः सा देवमार्चयत् ॥ ७३ ॥ ववन्दे च चिदानन्दान्, देवान शक्रस्तवादिभिः । ' प्रायः स्त्रीणां सतीश्रीणां, भावपूजा मतोचिता' ॥ ७४ ।। पूर्वा* धीतं च साऽध्येति, बुधबद् बन्धुरादरा । सामायिकवतावश्य-कादि सादितपातका ॥ ७५ ॥ कन्दमूलफलैः प्राण-वृत्तिं च प्रामुकै| रधात् । सा काल सफलं तेने, धन्यम्मन्या दिने दिने । ७६ ॥ समानवमिमं द्वीप-मिति ज्ञापनहेतवे । ध्वजं वंशश्नगं बधा, | घृक्षाग्रे धृतवत्यपि ॥ ७७ ॥ अत्रान्तरे कियत्स्वेवं, दिवसेषु वजस्वथ। पद्मसांयात्रिकस्तत्र, द्वीपमापदपाम्पतेः ।। ७८ ॥धजं दृष्ट्वा पदस्पष्ट, पोतादुत्तीर्य सत्वरम् । पदपद्धत्यनुपदी, पापद् गिरिगुहान्तरम् ॥ ७९ ॥ तत्राधिष्ठातृदेवीव, देवार्चाकर्मकर्मठा। ददृशे सुदृशो दृश्या, विस्मितेन हि तेन सा ।। ८० ॥ तां स्वसारमिति प्रोच्य, व्याजहार गिराऽऽदरात् । साऽपि तद्वचसा भूत-विश्रम्भा तमभाषत ।।८१ ॥ हे भ्रातर्यदि सत्योऽसि, भ्रासा तन्मामतः पराम् । वसति नय पोतेन, चिरंजीव बराशिषा ॥ ८२।। तेन पोते समानायि, प्ररि पोतस्ततः परम् । स तां रूपोध्धुरां दृष्ट्वा, चलचित्तोब्रवीदिति ॥ ८३ ॥ यदि भग्नि ! मदीयेन, जीवितेन | प्रसीदसि । तहि मां भज भोगार्थ, त्वं स्मरज्वरजर्जरम् ।। ८४ ॥ यतः-" तावन्महवं पाण्डित्य, कुलीनत्वं विवेकिता । यात्रज्ज्वलति नानेपु, हन्त ! पञ्चेषु-पावकः ।। ८५ ॥" " मध्यत्रिक्ली त्रिपथे, पीवरकुच-चत्वरे च चपलदृशाम् । छलयति मदनपिशाचः, पुरुष हि मनागपि स्खलितम् ।। ८६ ॥" " तावदेव कृतिनामपि स्फुर-त्येष निर्मलविवेक-दीपकः । यावदेवन करणाचक्षुषां, बीज्यते चदुललोचनाञ्चलैः ॥ ८७॥ " इत्यादि । ततः सा वर्णिनी कर्णी, पिधाय विधुरा पुरा । शान्तं पापमिति प्रोग्य, SHRAICHAR

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82