Book Title: Dhanya Charitam Padyam
Author(s): Vijayanandsuri
Publisher: ZZZ Unknown
View full book text
________________
परकीयं वा, सर्व लातुमतित्वराः ॥ १८९ ॥ पश्यन्तु सन्तस्तेऽवश्यं, कर्मनिर्माणमुल्त्रणम्। तादशो निःस्पृहो धन्यः, सुस्पृहास्तस्य बन्धवः ॥ १९० ॥ भ्रतरः स्वर्णमादाय, कदाशयवदाशया । यातुं स्वयेश्मविस्मेरा- स्त्वरन्ते सातिकमलाः || १९१ ॥ वद्दत्तं वित्तमादाय, मदान्धा इव दुर्धियः । द्वारसानि ययुः स्वर-परि दुरिरिताः ॥ ११२ ॥ तावत् तदात्तवित्ताधिष्ठायकैर्यक्षनायकैः । सायकैरिव ते रुद्रा, विद्धात्मानः पुनः पुनः || १९३ || युग्मम् | भाग्यभङ्गीविनाभूता, हाहाहृता यतस्ततः । व्यावृत्य विगलत्ता, धन्यै शरणमाश्रयन् ॥ १९४ ॥ प्रकर्षेण ततस्ते तु ], गर्वसर्वस्वदुर्विधाः । धन्यं प्रति गतागुप्पं, बान्धवास्ते बभाषिरे || १९५|| शृणु धन्य ! महापुण्य-पपनैपुण्यपण्यवन् ! | पुरा सृष्टमपि स्पष्टं दृष्टं ते भाग्यमद्वसम् ॥ १९६ ॥ एतावन्ति दिनान्येवं, मत्सरः कुत्सितेच्छुभिः । त्वयाऽमाऽस्माभिरिभ्येन, प्रारेमेऽनर्थमर्थिभिः ॥ १९७ ॥ " परं यदि खला न स्यु-ईपलाः शुकताः कलौ । कथं ततः प्रथीयांसः, सज्जनाः स्युर्जनार्चिताः १ ।। १९८ ॥ " सतां प्रियकृतां मध्ये, त्वं सीमाऽसीममानदः । चसतामसतामन्तः, सीमानो वयमेव नु ॥ १९९ ॥ गुणागुणगुणैस्त्वं च वयं च यदि सोदराः । दृश्यामहे महेन्द्रेणो-धामहे घरणेन वा ॥ २०० ॥ परं सर्वोऽपि गर्वेण, मानवो ग्रभ्यते वृथा । ' कर्मैव बलवन्नृणां स्त्रीणामपि शुभाशुभम् ॥ २०१ ॥ ' युज्यते मुज्यते चापि, निजोपार्जितमूर्जितम् । सर्वैरपि जगज्जन्तु - जातैरिति कृतं गिरा ॥ २०२ ॥ तेऽभिनन्द्य तदा सद्य, इत्याद्यात्मानमात्मना । कर्मणां दूषणं दत्त्वा धन्यपादौ ववन्दिरे || २०३ || धन्योऽय पृथु सम्मान्य, पौनः पुण्ये (न्ये) न पुण्यवान् | सहकार सदाकारः, कृपाऽऽघारः स्वसोदरान ॥ २०४ ॥ घन्येनेति कृतज्ञेन, भ्रातरः सान्तरार्दिताः । सम्प्रीणितास्तथा सर्व प्रकारैः सुखिनो यथा ॥ २०५ ॥ तेऽथ पार्थक्यमुत्सृज्य, धन्ये पयसि वारिवत् । माधुर्यधुर्यतामाधु-रोज्ज्वल्यं च प्रसङ्गः ॥ २०६ ॥ सम्मुखेन सुखेनेति तेऽथ धन्येन
·

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82