Book Title: Dhanya Charitam Padyam
Author(s): Vijayanandsuri
Publisher: ZZZ Unknown
View full book text
________________
RC=
न्धुत्वाद, भवन्तो हि मवन्ति यत् ॥ १७३ ॥ लक्ष्मीरेषा गृहमदः, प्रभुत्वमतिभूतिभृत् । सर्व मे भवदायत्तं, विलसन्तु लसन्तु च* |॥ १७४ ।। ' विस्तीर्णाऽपि न सा लक्ष्मी-लक्षणीया विचक्षणः । भूयो भूयोऽपि सम्भ्य, भुज्यते या न बन्धुभिः ॥ १७५ ॥" | " नीचतिर्यडपि प्रायो, वर्णनीयो मनस्विनाम् । कालोति रोपिनापीद-असिषोषाई विशेष्यते ॥ १७६ ॥" एवं धन्योदिते
सद्यः, प्राप्तप्रीतिसुचेतसः । कियन्तो वासरानारात, सपन्यास्तेऽवतस्थिरे ॥ १७७ ।। इत्थं कियत्सु घस्रेषु, सुखमिश्रेषु मुख्यतः । | व्रजत्सु सत्सु ते भूयः, प्रेरिताः प्राक्कुकर्मणा ॥ १७८ ॥ प्रोचुर्नीचैर्मतित्वेन, विजनेसजनत्वतः । पृथग्भ्य वयं धन्य !, स्वतः | स्थास्याम इत्यलम् ।। १७९ ॥ " स्वस्ववेश्म समाश्रित्य, स्वस्वकृत्याकुलात्मभिः। वान्धवैरप्यवस्थेय-मिति न्याय्यं सतां मतम् । ॥ १८० ॥" ततो धन्योजस्तदौर्जन्यो-न्योन्य पन्धुभिरम्यधात् । नाई स्वजिह्वया प्रहो, वदामीदं भवत्पुरः ॥१८१॥ सूर्य वृद्धा | गुणिस्पर्धा-श्रद्धावन्तो यदृच्छया । प्रकुर्वन्तु ततः सर्व, कार्य यद् रोचतेऽत्र वः ॥ १८२ ॥ पुनः किमपि संस्मृत्य, धन्यः कृत्यकता वरः। तुर्यभागं धनं दत्त्वा, मह्यं वाह्यमयान्तरम् ॥ १८३ ।। श्रुत्वेति धन्यसत्कोक्तं, सूक्तवच्छृतिसौख्यदम् ॥ पृथग्भावकृतेत्यर्थ, | त्वरन्ते स्मातिसत्वरम् ॥ १८४ ॥ मागत्रयं स्वसात कृत्वा, साक्षात्कृत्वा निजोदितम् । भागे भागे पदायाताः, स्वर्णकोव्यश्चतुर्दश ॥ १८५ ॥ यदा तद्माभिश्चक्रे, पृथग्भावविभावना। षट्पञ्चाशत् तदा कोटयो-भयंस्तेषामशेषतः ॥ १८६ ॥ घटितस्वर्णरूप्यादि-रलवस्तु समस्ततः । पट्टकूलादि सत्सख्या, नाख्यात् सङ्ख्यावतां वरः ॥१८७॥ युग्मम् || "द्वित्रास्ते पुरुषा धान्यां, चिनदाः सञ्चरित्रतः । दीयमानमपि प्रायो, ये नेच्छन्ति महेच्छया ॥१८८॥" "बहवस्ते नराभासा, नमासन्ते वितेस्तछे। स्वकीर्य
***
*

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82