Book Title: Dhanya Charitam Padyam
Author(s): Vijayanandsuri
Publisher: ZZZ Unknown
View full book text
________________
॥ १४० ॥ ॥ १४१ ॥
4
धननाथस्य, यथार्थस्वामिधाचजः । ऐश्वर्यस्य धनोर्जस्य, सङ्ख्या नाख्यायि मुख्यतः यस्य धर्मोऽस्ति विस्तीर्ण -दीर्णः पूर्वभवार्जितः । स सर्वेभ्यो महेभ्यः स्याद्, यतो धर्मस्ततो जयः यदि जिह्वाऽयुतं तु स्याद् वदने सदने गिरामू 1 अमरभ्युर्गिरां पत्युर्मतिवैभवभासुरम् ॥ १४२ ॥ प्रमादमदमुच्छिद्य, सद्विद्याविदुरः तद् अन्यपुण्यसौपक्ष्मां वर्णयेयं सुनिर्णयम् ॥ १४३ ॥ युग्मम् । किं व सकर्णस्य, धन्यस्य स्पर्धित्रैमवम् ? सौभाग्यश्रीधनश्रीच, सौख्यश्री मिश्रतामवात् (वैणिवद् गुणैः) ॥ १४४ ॥ कर्पूरः पूताम्बूले, चन्दने स्वर्णवर्णिका । रत्नं हेम्नि सिता क्षीरे, धन्ये पुण्यं तथाद्भुतम् ॥ १४५ ॥ एवं धन्यस्य सत्यार्थ - नाम्नः पुण्यस्य नैपुणात् । प्रयाति कालः श्रेयः श्री मिश्रीकरणकर्मठः ॥ १४६ ॥ ये वत्सदेशप्रामेषु भ्रातरस्तभियोगिनः । ते यथा जज्ञिरे व्यर्था - स्तत्स्वरूपं प्ररूप्यते ॥ १४७ ॥ इतो धन्याग्रजन्मानः, सन्माना दुर्मदिष्णवः । धनाढ्या ग्रामभूदाढ्यः, श्रीदर्पिष्ठास्त्वबीभवन् ॥ १४८ ॥ तद्ग्रामेषु समग्रेषु, निजाज्ञां ते त्ववीतन । ' सत्यं न जानतेऽज्ञानाः खादन्तः खादितुं न वै ॥ १४९ ॥ घनाघनो घनोऽथावत् समग्रे वत्सनइति । ग्रामपञ्चशतीं त्यक्त्वा, तदाज्ञां विशतीमितः ॥ १५० ॥ तदभाग्यनियोगेन वियोगेन शुभश्रियाम् । नाभूद् वर्षाप्रत्रर्षोऽत्र, ' भाग्याधीना बना ननु '|| १५१ || सल्लोका घृष्ट्यभावेन, दुःखभावेन सम्पदाम् । विमनस्कास्तिरस्कार - भाजो वाऽप्यभस्तदा ॥ १५२ ॥ ग्रामानवजीवातून, जन्तूनिव दुरात्मनः । प्रोज्य ग्रामान्तरानारु: ' ते देशा यत्र जीव्यते ' ॥ १५३ ॥ अनिष्पन्नेषु, भिन्नेषु तेषु ग्रामेषु सर्वथा । तेऽभवन निर्धना धन्य-धन्धवो विघवोपमाः ॥ १५४ ॥ तेऽगुस्तातमथोद्विना, भग्नाशा विषशाशयाः । पित्रा विर स्कृता ' भाग्य - मङ्गादङ्गिविपर्ययः ' ।। १५५ || लज्जा सज्जास्त्वथों ते तु हेतुहीना बिना धनात् । मालवं मण्डलं जग्मुः, सक्षुषां

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82