Book Title: Dhanya Charitam Padyam
Author(s): Vijayanandsuri
Publisher: ZZZ Unknown
View full book text
________________
स्तदा मान्या त्या स्वियम् || १९८ ॥ यदा किमपि सद्वस्तु सा पश्येत् स्पृहयालुहत् । कञ्चुकादि तदा देयं शाटिकाऽऽदि चकम् ॥ १९९ ॥ शालि गोधर- मान्यं । तदस्तु वस्तुतः श्लाघ्यं यत् सतामुपयुज्यते ॥ २०० ॥ यतः -- “ सञ्चितं सूचितं यत्नो- पयुज्येत क्रतुवहे । याच्यमानं च यद् यत्नाद् गुणवद्भ्यो न दीयते ॥ २०१ ॥ तत् कदर्यमदो द्रव्यं, रक्षितं मुख्यतापहम् । भुज्यते युज्यते वीरें - और पार्थिव शात्रयैः ॥ २०२ ॥ इति धन्यचचोवीच्या, विचितौचित्यपादा | राजपुत्र धरित्रीव, तत्फलेग्रहितामगात् ॥ २०३ ॥ शाटिकाऽऽयं तदा दत्ते, तचित्तेनान्वितेव सा । राजपुत्री सुभद्रा, सुभद्रा गुणश्रिषा ॥ २०४ ॥ यदा सह दधि घोलं च, सद्धा(वा) न्यं कञ्चुकादिमत् । समानयति सन्मान्या, तदा श्रेष्ठी वद्यदः || २०५ || स्नुषैषा भाग्यभागस्ति वधूवर्गे निसर्गतः । यदाऽसौ याति तक्राय, सद्वस्त्वानयते तदा ॥ २०६ ॥ इति age: after चान्तरुपान्वतः । प्रोचिरे सातिरेकास्ता, वध्यस्तिस्रोऽपि तं प्रति ॥ २०७ ॥ श्वशुर ! प्रसरत्प्रेम्णा, व्यापातो देवः पुरा । विरागान्निरगात् सोऽपि विदेशं गतवानतः ॥ २०८ ॥ इदानीमपि सत्पत्नी, यत्नीकृत्यतरां गिरा । व्याख्याय क्षगतः क्षीणा, तदनु प्रेषयिष्यते ॥ २०९ ॥ दिवा तु क्रियते कर्म, मृत्तिकावहनं महत् । निशायां शय्यते श्रान्तं, क्षितौ क्षतवपुलतम् ॥ २१० ॥ धूलिधूसरता धार्या, सुकुमार्याऽपि यत् तथा । वते कर्णशूलं नो, वधूर्मे भाग्यभागिति ॥२११॥ aare itaमासीने, श्रेष्ठिनि व्यर्थचेष्टिनि । बध्यो वारेण तक्राय, यान्त्यायान्ति च नित्यतः || २१२ ॥ ततः परिचयौचित्य -- प्रस्तावे प्रस्तुते सति । धन्यः प्राह सुभद्रां च, वदान्यः सदनागताम् ॥ २१३ ॥ मृगाक्ष्याख्याहि भो भद्रे ! सुमद्रे 1 स्वां कथां मम । का त्वं तचतथा केन हेतुना किमिहाहिता १ ।। २१४ ॥

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82