Book Title: Dhanya Charitam Padyam
Author(s): Vijayanandsuri
Publisher: ZZZ Unknown
View full book text
________________
ऽभूद् धनसारभूः ।। २४७ ॥ रात्री प्रियात्रयं त्यक्त्वा, सत्र राजगृहे गृहे । गात्रमात्रो विनिर्गत्य, समागादत्र चित्रदः ॥ २४८॥ युग्मम् ॥ सङ्केतवचनं श्रुत्वा, मत्वा प्रियमधिश्रियम् । दृशा गेमस्पृशा दृष्ट्वा, सुभद्रा भद्रभूरभृत् ॥ २४९ ।। धन्यम्मन्या पति धन्य-मवेत्य प्रीतचेतसा । त्रपामाववशा नम्र-वदना सा मुदं दधौं ॥ २५० ॥ चक्रवाकी यथैवार्क, चकोरी चन्द्रमण्डलम् ।। मयूरी बारिद दृष्टः, हुमालवीर सा लया । | अथ वासोदरे नीत्वा, राजपुत्र्या पावतीम् । धन्यः सम्मानयामास, IA प्रियेयं मे प्रकाश्य सः ।। २५२ ।। शीणे बखे परित्याज्य, प्राज्यहर्षप्रकर्षतः । दिव्ययत्राश्रिता चक्रे, शक्रेणेव शची रुचा ॥२५३।।४ विभूष्य भूषणश्रेण्या, वेण्याद्या पदसम्पदः । सस्कृत्य स कृती प्रोचे, त्वं गृहस्वामिनीति ताम् ।। २५४ ॥ समजनि जनमान्यः सीतया , रामचन्द्रः, सपदि च दवदन्त्या श्रीनलक्षोणिपालः। सकलसहजपूज्यः कृष्णया धर्ममनुः, समु(सु)खमुखमिवासीत्, कान्तया धन्य एवम् ॥ २५५ ।। इति धन्यमहापुण्य-नररत्नशिरोमणेः । जिनधर्म-जयानन्दः, प्रस्तावस्तृतीयोऽभवत् ।। २५६ ॥ इति श्रीधन्यचरिते स्वकर्मपरीक्षार्थकौशाम्बोप्राप्ति-रत्नपरीक्षा-राज्याङ्गप्राप्ति-राजपुत्रीपरिणयन-स्वकुटुम्यमिलम-सुभद्रोपलक्षणोपाख्यानवर्णनो नाम तृतीयः प्रस्तावः ॥ ३ ॥
अथ चतुर्यः प्रस्तावः । अथ सुपृथुलभाग्यश्रीप्रियाश्रीश्वरस्थ, प्रविदितिमतिजाते वल्लभातुल्ययोगे | सुषमसुखमुखस्य श्रेयसा धन्यसाधो-परतरकुटुम्बे यत् त्वभूत कथ्यते तत् ॥ १॥ तथा चोक्तम्-" स्थाने निवासः सुकूलं कात्रं, पुत्रः पवित्रः स्वजनानुरागः । न्यायस्थवित
SEX

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82